________________
३ अध्यायः] . . . काव्यानुशासनम् ।
क्वचिदुक्तिप्रत्युक्तौ गुणः। . यथा
• 'बाले नाथ विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, - खेदोऽसासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते,
न वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ वाक्यमध्ये वाक्यान्तरप्रवेशो गर्मितत्वम् ।। यथा
'परापकारनिरतैर्दुर्जनैः सह संगतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥' अत्र तृतीयः पादो वाक्यान्तरं मध्ये प्रविष्टम् । क्वचिद्गुणः ।
यथा. 'दिड्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । ... विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥' अत्र वीराद्भुतरसवशाद् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये प्रविष्टं गुणाय ।
प्रस्तुतभङ्गो भग्नप्रक्रमत्वम् । यथा
. 'एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत। अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । (यथा) 'प्रत्यवोचत' इति युक्तम् । तेऽप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव ॥ प्रस्तुतभङ्ग इति । स हि यथा.। प्रक्रममेकरसप्रस्तां प्रतिपत्तृप्रतीति रुन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः ॥ प्रत्यवोचतेति युक्तमिति । एवंविधस्य प्रक्रमभेदाख्यस्य शब्दौचित्यस्य विध्य