________________
काव्यमाला। इत्यनयोश्चतुर्थे षष्ठे च यतिनं कृतेति यतिभ्रष्टम् । एतदपवादस्तु स्वच्छन्दोऽनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते। 'अमृतममृतं कः संदेहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो
वदतु यदिहान्यत्वादु स्यात्प्रियादशनच्छदात् ॥ अत्र 'यदिहान्यत्वादु' इत्यश्रव्यम् । 'अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा ..
संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । · श्रीमत्कान्तियुषां द्विषां करतलात्स्त्रीणां नितम्बस्थला- .
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥' . अन 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते। . 'हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्ध विदग्धसभान्तररत्न कासि गतः क वयं च तेथैते ॥ हास्यरसव्यञ्जकमेतद्वत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम् । यथा
'कायं खाइइ च्छुहिओ कूरं पत्तेइ निज्झरं रुद्धो।
सुणयं गिन्हइ कण्ठे हक्केइ मैं निअत्तयं थेरो ॥ अत्र 'काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वानं भषयति' इति वक्तुमुचितम् । एकवाक्यतायां क्लिष्टमिति क्लिष्टाद्भेदः ।
१. चतुर्थे एकारोत्तरं षष्ठे गण्डपदे 'ग' इत्युत्तरं यतिर्भवति. २. 'वो धन्या' का० प्र०. ३. किल' प्रकाशे. ४. 'जुषां' प्रकाशे. ५. 'वैते' का० प्र०. .. ६. 'काकं खादति क्षिपति कूरं भषयति निष्ठुरं रुष्टः।
शुनकं गृह्णाति कण्ठे आकारयति च नप्तारं स्थविरः ॥' ... ५. 'बुल्लेइ निहुरं रुद्रो' वाग्भटकाव्यानुशासने. ८. 'अ निअत्तियं थेरो' वा० का०.