________________
३ अध्यायः
काव्यानुशासनम् । अत्र कृतः । 'सुखमीहितुं च' इति तु युक्तम् ।।
'उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं . सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः .
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥' - अत्र पर्यायस्य । 'मिता भूः पत्यायां स च निधिरपां योजनशतम् . इति तु युक्तम् । .
'विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः ।
लघुता नियता निरायतेरगरीयान्न पदं नृपश्रियः ॥' अत्रोपसर्गस्य पर्यायस्य च । 'तदभिभवः कुरुते निरायतिम्, लघुतां ‘भजते निरायतिः, लघुताभाङ्गपदं नृपश्रियः' इति तु युक्तम् ।
'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि।। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ॥
भावितयानवच्छिन्नत्वादोषोऽयमनुद्भावनीय एव । यदाहुः-'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविवक्षायां लिड् भवत्येव' । 'अजयज”(3) हूणाम्' इति । सतोऽपि वाविवक्षा भवति । यथा---'अनुदरा कन्या' इति ॥ सुखमीहितं चैति तु युक्तमिति । एवं च तुल्यकक्ष्यत्वेन विकल्पार्थवृत्ताशब्दस्य न विषयोऽयमित्यपि परिहृतं भवति । यथा च-रुदता कुत एव सा पुनर्भवता नानुमृतारेवाप्यते । परलोकजुषां खकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥' अन हि 'कुत एव तु सा नुरोदनात्' इति युक्तः पाठः । इह तु न दोषः-'पृथ्वि स्थिरीभव भुजङ्गम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिकुञ्जराः कुरुत तत्रितये दिधीर्षी देवः करोति हरकार्मुकमाततज्यम् ॥' अत्र हि पृथिव्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रक्रान्तः तस्य प्रत्ययभेदेऽपि नियूंढत्वात्प्रैषार्थानां पादानामुद्देश्यप्रतिनिर्देश्यभावेनोपादानं न कृतमिति नैतादृशः प्रत्ययक्रमभेददोषस्य विषयोऽवगन्तव्यः । "मिताभूः पत्यापाम्-' इत्यपि । एवं च छिदिक्रियाकर्तुरुदन्वतो वक्ष्यमा . १. 'नियता लघुता' किराते, का० प्रकाशे च. . २. 'वान' का० प्र०. ...
१. 'वेति' का० प्रकाशे. २. 'ऽप्यवाप्यते' स्यात. ३. 'स्थिरा भव' इति तु स्मर्यते. . . . . . . . . . . . . . . . . . .