________________
३ अध्यायः]
'काव्यानुशासनम् ।
१४६
तथा'लग्नं रागावृताङ्गया सततमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किंचिद्गणयति विदितं तेऽस्तु तेनामि दत्ता.
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥' अत्र 'इति श्रीनियोगादू' इति वाच्यम् । तथा- 'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।'
इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोऽस्थानस्थपदत्वं दोषः।
तथा
'कष्टा वेधव्यथा कप्टो नित्यश्च वहनक्लमः । श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥'
व्यतिरिच्यमानार्थानन्तयेणैव प्रयोगमर्हति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थपदत्वं प्रयोजयति । यथा-'उद्यता जयिनि कामिनी मुखे तेन साहसमनुष्ठितं पुनः ।' भत्र हि पुनःशब्दस्तेनेत्यनन्तरं प्रयोज्यः ॥ श्रीनियोगादितीति । तथा चोक्तम्-'उ. क्तिस्वरूपावच्छेदफलो योतिरिष्यते । न तत्र तस्मात्प्राकिंचिदुक्तेरन्यत्पदं वदेत् ॥ उपाधिभावात्स्वां शक्ति स पूर्वत्रादधाति हि । न च स्वरूपावच्छेदः पदस्यान्यस्य संमतः ॥ इतिनैवेतरेषामप्यव्ययानां गतिः समा। ज्ञेयेत्थमेवमादीनां तजातीयार्थयोगिनाम् ॥ यतस्ते चादय इव श्रूयन्ते यदनन्तरम् । तदर्थमेवावच्छिारासमञ्जसमन्यथा ॥' इति । एवं चाक्रमत्वं पृथग्दोषत्वेन न वाच्यम् । अस्थानस्थपद एवान्तर्भावात् ॥ तदेति । तच्छब्दस्य हि प्रक्रान्तोऽर्थो विषय इष्टो न प्रक्रस्यमानः स्मृतिपरामर्शरूपत्वात् । स्मृतेश्चानुभूत एवार्थो विषयो नानुभविष्यमाण: । अत्र च प्रतीतिमात्रमनुभावोऽभिमतो नेन्द्रियविषयभावः । न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत। न वान प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम् । तत्रापि प्रतीतगमनहेतोः शाब्दस्य तदीयतार्थाभिधानव्यवधाने सत्यन्यस्यास्थानस्थपदत्वदोषस्याविर्भावापत्तः । तेन पादयोर्विपर्ययः शब्दस्य च, हेतोर्गङ्गाविशेषणमुखेनार्थत्वमित्युभयवि
१. 'सुदृढ' का० प्र०.