________________
१४४
यथा
'तीला जायन्ति गुणा जाला ते सहिअएहिं धिप्पन्ति । रविकिरणाणुगहियाई हुन्ति कमलाई कमलाई ||' विहितस्यानुवाद्यत्वे यथा—
'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अस्थानस्थपदत्वं यथा ---
'प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम् ।
काव्यमाला |
तथा
'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥' अत्र त्वंशब्दादनन्तरश्चकारो युक्तः ।
तथा
'शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री
र्व पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥' अत्रेत्थं प्रोच्येवेति न्याय्यम् ।
द्यत्वेषु । तिमिरान्धाः घूकवर्जाः पक्षिणः ॥ तालेति तदा । जालेति यदा । 'डेडेाहेडाला या काले' इति यत्तद्भयां डेडलादेशः ॥ त्वंशब्दादिति । समुच्चयद्योतको हि चकारः । समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनः शब्दोऽपि
१.
' तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥' (इति च्छाया . )
१- २, 'डेर्डा' स्यात्.