________________
३ अध्यायः ]
तथा
काव्यानुशासनम् ।
'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्य्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥' अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपाद्भवानिवेत्यधिकम् ।
कचिद्गुणः ।
यथा
यथा
'यद्वञ्चनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥'
अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् ।
उक्त पदत्वं द्विःप्रयोगः । 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति हि
समयः ।
'अधिकरतलतल्पं कल्पितश्वापलीला
परिमलननिमीलत्पाण्डिमा गण्डपाली |
सुतनु कथय कस्य व्यञ्जयन्त्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥'
अत्र लीलेति ।
कचिद्गुणः । यथा लाटानुप्रासे
१४३
'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृत पूर्वाशः पूर्वाशातिलको रविः ॥'
क्वचिच्छब्दशक्तिमूले ध्वनौ ।
त्ययेन द्वयोरपि प्रशस्यता प्रतीयते ॥ क्वचिदुण इति । लाटानुप्रासव्यङ्ग्य विहितानुवा
१. 'खाप' का० प्र०.