________________
१४६
.. काव्यमाला। अत्र श्रवणानामिति पदं पूर्वार्धे निवेशयितुमुचितम् । 'नार्धे किंचिदसमाप्तं वाक्यम्' इति हि कविसमयः । यथा वोत्प्रेक्षायाम्
'पैत्तनिअम्बप्फंसा हाणुत्तिन्नाए सामलङ्गीए । ' चिहुरा रुयन्ति जलबिन्दुएहिं बन्धस्स व भएण ॥' अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितम् । तत्र प्राधान्याद्रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम् । प्राधान्ये ह्युत्प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति ॥ यदाह
'एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः।
नत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यथा ॥' इति । v पतत्पकर्षत्वं यथा
'कः कः कुत्र न घुर्घरायितधुरीघोरो घुरेत्सूकरः ___ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः। . के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो विद्यते ॥ अत्र क्रमाक्रममनुप्रासो घनयितव्यः।
पतन्निबन्धः क्वचिद्गुणः । पर्ययोऽत्र श्रेयान् ॥ निवेशयितुमुचितमिति । तेनार्थान्तरैकवाचकत्वं पृथग्दोषत्वेन न वाच्यमित्यर्थः ॥ तदितरदिति । तस्मात्प्रधानादितरदप्रधानम् । यथा'ज्योतीरसाश्मभवनाजिरदुग्धसिन्धुरत्युन्मिषत्प्रचुरतुङ्गमरीचिवीचिः । वातायनस्थितवधूवदनेन्दुविम्बसंदर्शनादनिशमुल्लसतीव यस्याम् ॥' अत्र प्रधाने उल्लसने उत्प्रेक्षि
१. 'माप्तप्रायं' काव्यालंकारसूत्रे. २. 'प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्गयाः ।
चिकुरा रुदन्ति जलविन्दुभिर्वन्धस्येव भयेन ।' [इति संस्कृतम् ।] ___३. "जलविन्दुएहिं चिहुरा रुअन्ति' गाथासप्तशत्याम् ६५५. ४. 'प्रधाने' स्यात्. ५. 'वर्तते' का० प्र०.