________________
३ अध्यायः ]
. यदुक्तम्
काव्यानुशासनम् ।
'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥"
. १३५
इति ।
दृश्यते बन्धविधिः कवीनाम् ॥' हेमन्त शिशिर योरैक्ये सर्वलिङ्गानुवृत्तिरेव । उक्तं चद्वादशमासः संवत्सरः पञ्चर्तवो हेमन्तशिशिरयोः समासेन । 'मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयश्चित्रश्रीः किंचित्कुन्दानुवृत्त्या च ॥' यथा - ' 'गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरानुन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति । सद्यो गन्धानुसारस्वतसुरभिशिराः शीकरः साहकारः सर्पन्नम्भः शरावे ' रचयति च रसो रेचकी चक्रकाणि ॥' यथा – 'कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः 'किंकिराते रक्ताशोके सशोकश्चिरमपि विकचे चम्पके कुञ्चिताक्षः । पान्थः खेदालसोऽपि श्रवणकटुरचच्चक्रमभ्येति धुन्वन्सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन ॥' एवमन्याप्यनुवृत्तिः । ‘विचकलि केसरपाटलि चम्पकपुष्पा वसन्तयो ( ? ) ग्रीष्मे । तत्र च तुहिनर्तुभवं मरुवकमपि केचिदिच्छन्ति ॥' यथा— 'अभिनवकुशसूचि स्पर्धिकर्णे शिरीषं मरुवकपरिवारं पाटलादामकण्ठे । स तु सरसजलार्द्रान्मीलितः सुन्दरीणां दिन. परिणतिजन्मा कोऽपि वेषश्चकास्ति ॥ ' ' एवमन्यदपि कविप्रसिद्ध्याभ्यूह्यम् । 'शोभान्धौ गन्धरसौ फलार्चनाभ्यां च पुष्पमुपयोगि । षोढा दर्शितमेतत्सप्तममनुप “योगि तथा ॥ ' ' यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् । तदग्रिमे प्रौढिधरं च कार्य तदग्रिमें पाकपरिष्कृतं च ॥' 'दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा । तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥ ' ' अन्तर्व्याजं वहिर्व्याजं बाह्यान्तर्व्याजमेव च ॥' 'सर्वव्याजं वहुव्याजं निर्व्याजं च तथा फलम् ॥' 'लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥' 'पनसादि बहु व्याजं नीलकपिच्छादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ तदेवं देशकालौ व्याख्यातौ ॥ वयः शैशवादिकम् ॥ जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा । आदिग्रहणाद्विद्यावित्तकुलपात्रादयो लभ्यन्ते । वेषः कृत्रिमं रूपम् । व्यवहारचेष्टा । आदिग्रहणादाकारवचनादयो ज्ञेयाः । वेषव्यवहारादीति . देशादिभिः प्रत्येकमभिसंबध्यते । तेन देशे वेषस्य व्यवहारस्य आकारस्य वचनस्य वा औचित्येन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम् । यथा कान्यकुब्जाद्यार्यदेशे उद्धतो वेषः । दारुणो व्यवहारः । भयंकर आकारः । परुषं वचनमनुचितम् । .
१. ‘औचित्योपनिबन्ध' का० प्र०...
१. 'विचकिल' स्यात्.