________________
१३४
काव्यमाला |
निदाघे ॥' 'जडचन्दनचारवस्तरुण्यः सजलार्द्राः सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय' निवेशयन्ति पार्श्वे ॥' ' ग्रीष्मी चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सेरिताः (?) सेभकोला: । लोलज्जिह्वाः सर्व सारङ्गवर्गा मूलस्रस्तैः पक्षिणचांश देशैः ॥' 'ह रम्यं चन्द्रिकाधौतपृष्ठं कान्तोच्छिष्टा वारुणी वारिमित्रा । मालाः कण्ठे पाटलामल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥' वायुश्चात्र नैर्ऋतोऽनियतदिक्को वा । यथा - ' सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा । वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति ॥ यथा च - ' वात्याचक्रकचुम्बिताम्वरभुवः . स्थूला रजोदण्डकाः संग्रन्थन्ति भविष्यदभ्रपटलस्थूणावितर्फे नभः । किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनीं संपदम् ॥' चतुरवस्थश्च ऋतुः । संधिः शैशवं प्रौढिरनुवृत्तिश्च । ऋतुद्वयमध्यं संधिः । स शिशिरवसन्तयोर्यथा-व्यूतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमे मनसि च गिरं ग्रन्नन्ति मे कीरन्ति न कोकिला: ( ? ) । अथ च सवितुः शीतोल्लासं लुठन्ति मरीचयो नवजरठतामालम्बन्ते क्लमोदयदायिनीम् ॥' वसन्तस्य शैशवं यथा— 'गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवाः वाञ्छामात्रपरिग्रहः पिकवधू कण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥' प्रौढिर्थथा—'साम्यं संप्रति सेवते विचकिलं षाण्मासिकै मौक्तिकैः कान्ति कर्षति काञ्च - नारकुसुमं माजिष्ठधौतात्पटात् । हूणीनां कुरुते मधूकमुकुलं लावण्यलुम्पाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम् ॥' 'अतिकान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्तते । लिङ्गानुवृत्ति तामाहुः सा ज्ञेया काव्यलोकतः ॥' वर्षासु ग्रीष्मलिङ्गाव्जविकासानुवृत्तिः । यथा - 'खं वस्ते कलविङ्ककण्टमलिनं कादम्बिनीकम्बलं चर्चा पारयतीय दर्दरकुलं - कोलाहलैरुन्मदम् । गन्धं चुम्वति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥' किं च--' — 'ग्रैष्मिक समय विकाशी कथितो धूलीकदम्ब इति लोके । जलधरसमयप्राप्तौ स एव धाराकदम्वः स्यात् ॥' यथा— 'धूलीकदम्ब परिधूसर दिङ्मुखस्य रक्तच्छटासुरशरासनमण्डनस्य । दीप्तायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समदवारिधरागमस्य ॥ ' ' जलसमयजायमानां जातिं यां कर्दमेन जनयन्ति । सा शरदि महोत्सविनी गन्धान्वितपट्पदा भवति ॥ यथा—'स्थुः लावश्यायविन्दुद्युतिदलितवृहत्कोरकग्रन्थिभाजो जायं जालं लतानां जरठपरिमलप्लावितानां जजृम्भे । नानाहंसोपधानं सपदि जलनिधेश्चोत्ससर्पपरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमम्भः ॥ स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति । यथा—' असूच्यत शरत्कालः केतकी धूलिधूसरैः । पद्माता त्रैर्नवायातचरणैरिव वासरैः ॥' 'शरद्भवानामनुवृत्तिरत्र बाणासनानां सकुरण्टकानाम् । हेमन्तवक्रे यदि दृश्यतेऽपि न
को०.
१. ‘ग्रीष्मे’ स्यात्. २. अत्र श्लोके कीदृक् पाठ इति न ज्ञायते. ३. 'वाइछायामात्र ' ४. 'चिरेप्सितं' वा.
वा० का ०