________________
३ अध्यायः] काव्यानुशासनम् ।
१३३ हमधुवतानाम् । पुस्कोकिलानां सहकारंवन्धुर्मदस्य कालः पुनरेष एव ॥' 'मनोऽधिकं चात्र विलासलास्ये प्रेढासु दोलासु च सुन्दरीणाम् । गीते च गौरीचरिता वसन्ते पूजाप्रपञ्चे च मनोभवस्य ॥ 'पुंस्कोकिलः कूजति पञ्चमेन वलाद्विलासा युक्तेः स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥' 'पिनद्धमाहारजतांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः खदते वधूनाम् ॥' 'अयं प्रसूनो रकर्णिकारः पुष्पप्रपश्चाश्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धतसिन्धुवारः ॥' 'रोहीतकाम्रातक किंकराता मधूकमोचा सह माधवीभिः । जयन्ति शोभा जनकश्च शाखी सशेखरः पुष्पभरैर्वसन्ते ।।' 'यो माधवीमुकुलदृष्टिषु वेणिवन्धो यः कोकिलाकलरुतेः कथने च लाभः । पूजाविधिदमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥' 'नालिङ्गितः कुरवकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥' 'चैत्रे चित्रौ रक्तनीलावशोको खीशोकस्तत्तृतीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेभूर्भुवःस्वस्त्रयेऽपि ।' 'गूवाकानां नालिकेरीद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खजूरीणां तालताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्ते ॥' वायुश्चात्र दक्षिणः । यथा-'चुम्बलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनामन्धीधम्मिल्लवन्धान्सपदि शिथिलयद्वेल्लयन्नागवल्लीः । उद्दामं दाक्षिणात्यो मलितमलयजः सारथिनिकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः ॥' शुक्रः शुचिश्व ग्रीष्मः । यथा--'विकासकारी नवमालिकानां दलच्छिरीषप्रभवाभिरामः । पुष्पप्रदः काश्चनकेतकीनां ग्रीष्मोऽयमुल्लास.."धातकीकः ॥"खजूरजम्वूपनसाम्रमोचप्रियालपूगीफलनारिकेलैः । द्वन्द्वानि खेदालसतामपास्य रतानुबन्धानमिहाद्रियन्ते ॥' 'स्रोतास्यम्भासि सकूपकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रागेव सायं च वहन्ति मार्गाः ॥'यत्कायमानेषु दिनार्धनिद्रा यत्नानकेलिर्दिवसावसाने । यद्राविशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी॥' 'या चन्द्रिका चन्दनपङ्कहया या जालमार्गानिलवीचिमाला। या तालवृन्तैरुदविन्दुदृष्टिर्जलाञ्जलिं सा शुचये ददाति।।' 'कर्पूरचूर्ण सहकारभङ्गस्ताम्बूलमाईक्रमुकोपकप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः॥' 'मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । खजश्व मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥' अत्र हि-पच्यन्त इव भूतानि ताप्यन्त इव पांसवः । कथ्यन्त इव तोयानि ध्मायन्त इव वाद्रयः ॥' 'एण्यः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिवन्धाः । ताम्यत्तिमीनिवे सरांसि जलस्य शोषाद्वद्धारघट्टघटिकावलयश्च कूपाः ॥' 'करभाः शरभाः सरासभाः मदमायान्ति भजन्ति वि. क्रियाम् । करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य रासते ॥' 'सहकाररसार्चिता रसाला जलभकं फलपानकानिमन्थाः (१)। मृगलावरसाश्रितं (2) 'दुग्धं स्मरसंजीवनमौषधं
१. स्यन म्भासि' स्यात्. २. 'क्वथ्यन्त' स्यात्. ३. 'नि च' स्यात्,