________________
१३२
काव्यमाला ।
यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥' 'वराहवघ्राणि नवोदनानि दधीनि संनद्धरसानि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥' ‘अत्रोपचारः सलिलैः कवोष्णैर्यत्किचिदत्र खदतेऽन्नपानम् । सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तु हिमर्तवेऽस्मै ॥' 'विमुक्तवर्हा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सवाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥' 'सशमीधान्यपाकानि क्षेत्राण्यत्र हरन्ति च । त्रिशङ्कतिलका रात्र्यः पच्यन्ते लवणानि च ॥' ' उद्यानानां मूकपुंस्कोकिलरवं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पक्षिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥' 'कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति । कृष्णेक्षणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीजयते चाप्यपूर्वा ॥' 'येषां मध्ये मन्दिरं तल्पसंपत्पार्श्वे दाराः स्फारतारुण्यसाराः । लीलावहिर्निदुतोद्दामधूमस्ते हेमन्तं ग्रीष्म-. शेषं विदन्ति ॥ वायुरत्रोदीच्यः पाश्चात्यो वा । यथा - 'लम्पाकीनां किरन्तश्चिकुरविर - चनां रल्लकांल्लासयन्तश्चुम्वन्तश्चन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः । एते कस्तूरिकैणप्रणयसुरभयो वलभा वाह्नवीनां कौलूती के लिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः ॥' यथा च - 'भञ्जन्भूर्जद्रुमाली स्तुहिन गिरितटेषूद्गतत्वत्कराला रेवाम्भःस्थूलवीचीचयचकितचलच्चातकं व्याधुनानः । पाश्चात्यो वाति वेगाद्द्रुततुहिन शिलाशीकरासारवर्षे मातङ्गक्षुण्णसान्द्रस्तुत सरलसरत्सारसारी समीरः ॥ तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव । विशेषस्तु - 'रात्रिर्विचित्रसुरतोचितयामदैर्ध्या चण्डो मरुद्वहति कुङ्कुमपङ्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्यदर्थन्ति चात्र विततागुरुधूपधूमा ॥ 'आश्लेषिताः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीं युवानः । उर्वोर्मुहुर्वलनबन्धनसंधिलोलपादान्त संवलिततूलपटाः खपन्ति ॥' 'पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न वात्र । नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभास्करयोर्विशेषः ॥' 'पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु रिस्थितानि । सौभाग्यमेणतिलकाद्भजतेऽर्कविम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥' 'सिद्धार्थयष्टिषु यथोत्तरहीयमानसंतानभिन्नघनसूचिपरम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ||' 'उदीच्यचण्डानिलताडितासु निलीनमीनासु जलस्य मूले । नालावशेषान्जलताखिदानीं विलासवापीषु न याति दृष्टिः ॥ 'माद्यन्मतङ्गः पृषतैकतोषी पुष्यद्वराहो धृतिमल्ललायाः । दरिद्रनिन्द्यः सधनैर्कनिन्द्यः सं एष कालः शिशिरः करालः ॥' 'अतिनववधूरोपखादुः करीपतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावकौपम्यं विभर्ति निशाकरः ॥' 'स्त्रियः प्रकृतिपित्तलाः कथितकुङ्कुमालेपनैर्नितम्ब फलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवनाः सकलरात्रि संश्लेषितैर्हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीमपि ॥' मधुर्माधवश्च वसन्तः । यथा - 'चैत्रे मदर्धिः शुकसारिकाणां हारीतंदात्यू
1
१. 'रनिन्द्यः' स्यात्.