________________
३ अध्यायः] काव्यानुशासनम् ।
१३१ जनः । कदम्बकलुपाम्बरः कलितकेतकीकोरकश्चलनिचुलसंचयो हरति हन्त धर्मात्ययः ॥ तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति समयः । यथा-'प्रावृष्यम्भोभृताम्भो. दभरनिर्भरमम्बरम् । कदम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥' यथा च'पौरस्त्यस्तोयदर्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । संध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु वनितानन्दनः स्यन्दनस्य ॥' इष और्पश्च शरत् । यथा-'प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । शरत्समभ्येति विकाश्य पद्मानुन्मूलयन्ती कुमुदोत्पलानि ॥' 'सा भाति पुष्पाणि विशेषयन्ती बन्धूकवाणासनकुङ्कुमेपु । शेफा. लिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीपु ।' 'सखारीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता॥' 'उपानयन्ती कलहंसयूथमगस्तिदृष्टया पुनती पयांसि । मुक्तासु शुभ्रं दधतीव गर्भ शरद्विचित्रैश्चरितैश्चकास्ति ॥' 'क्षितिं खनन्तो वृषभाः खुरागै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुरवश्च जीर्ण कुर्वन्ति लोकानवलोकनोत्कान् ॥' 'अत्रावदातद्युतिचन्द्रिकाम्बुनीलावभासं च नभः समन्तात् । सुरेभवीथीदिवसावतारा जीर्णाभ्रखण्डानि च पाण्डुराणि ।।' 'महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् । दीपालिकायां विविधा विलासा यात्रोन्मुखैरन नृपैविधेयाः ॥' 'व्योम तारतरतारकोत्कर स्यन्दनप्रवरणक्षमा मही । भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः ॥' 'केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्थति पाकनीलम् । एवारुकं स्फुटननिर्गतगर्भगन्धमम्लीभवन्ति च जरबपुसीफलानि ॥' 'गेहाजिरेपु नवशालिकणावपातगन्धानुभावसुभगेषु कृपीवलानाम् । आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्याः ॥' 'तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचित्तं कामी दरिद्र इव शोषमुपैति मेघः ॥' 'नद्यो वहन्ति कुटिलकमयुक्तशुक्तिरेखाकवालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारिवकदन्तकरालफालाः ॥' 'अपङ्किलतटावटः शफरफाण्टफालोज्ज्वल: पतत्कुररकातरभ्रमददभ्रमीनभ्रमः । लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ वायुश्चानानियत दिकः । यथा'उपःसु वधुरा(?)कृष्टाः जडावश्यायशीकराः । शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥'. सह्यः सहस्यश्च हेमन्तः । यथा-'द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीपु । पञ्चषफलिनीकुसुमो जयति हिमतुर्नवावतरः ॥' 'पुन्नागरोध्रप्रसवा. वतंसाः वामध्रुवः कञ्चककुश्चिताङ्गाः । वक्रोलसत्कुङ्कुमसिक्थकाढ्याः सगन्धतैलाः कवरीहन्ति ॥' 'यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । तथा तथा
१. 'ऊर्ज' स्यातू. २. 'मयूराणां मदापनोदः' वाग्भटकाव्यानुशासनात् ; 'प्रोत्सारयन्ती' स्यात्, ३. 'विकास्य पद्मान्यु' स्यात्. ४. 'लोध्र' इति स्यात्. . .