________________
१३०
काव्यमाला ।
च-'
केलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तली भावमेति । किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवलीदलेषु ॥ उदीच्यां गौरो यथा - 'काश्मीरीगात्रलेखासु लोललावण्यवीचिषु । द्रावयित्वेव विन्यस्तं स्वर्ण षोडशवर्णिकम् ॥' मध्यदेश्यानां कृष्णः श्यामो गौरव । कृष्णो यथा - 'युधिष्ठिरक्रोधव हे :कुरुवंशैकदाहिनः । पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव ॥' एवं श्यामोऽपि । नवकविमार्गे कृष्णश्यामयोः पाण्डुगौरयोर्वा महान् विशेष इति । गौरो यथा - 'तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्दुपुत्रि । अवगतमलिके मृगाङ्कविश्वं मृगमदपत्रनिभेन लाञ्छनेन ॥' विशेषस्तु पूर्वदेशराजपुत्र्यादीनां गौरः पाण्डुर्वा वर्ण:- ' कपोले जानक्याः करिकलभदन्तद्युतिमुखिस्मरस्मेरं गण्डोडमरपुलकं वक्रकमलम् । मुहुः पश्यञ्छृण्वन् जनकवरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ यथा - ' तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् | शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ॥' एवमन्यदपि यथासंभवमूह्यम् || कालः काष्ठादिभेदभिन्नः । तथा च—– 'काष्ठा निमेषो दश पञ्च चैव त्रिंशच्च काष्ठाः कथिताः कलासु । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥' ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्तिकी दिवसवृत्तिर्निशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशा - वृद्धिदिवसहा निश्व | आश्वयुजात्परतः प्रसरे तदेव विपरीतम् । राशितो राश्यन्तसंक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम् । शिशिराद्युत्तरायणम् । व्ययनः संवत्सरः इति सौरं मानम् । पञ्चदशाहोरात्रः पक्षः । वर्धमानसोमशुक्लिमा शुक्लः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्यं मासमानम् । अधुना च वेदादितः कृत्स्नापि क्रिया कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्यावर्तवासिनः कवयश्च मानमाश्रिताः । एवं द्वौ पक्षौ मासः । द्वौ मासावृतुः । षण्णामृतूनां परिवर्तः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरिति लोकयात्राविदः । तत्र नभानभस्यश्च वर्षाः । यथा—'गर्भ वलाकासु निवेशयन्तो वंशाङ्करात्स्वैर्निनदैर्व्रजन्तः । रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति ॥' 'सशलकी शालशिलीन्ध्र यूथीप्रसूनदः पुष्पितलाङ्गलीकः । दग्धोर्वरासुन्दरगन्धवन्धुरर्थत्ययं वारिमुचामनेहा ॥' 'वनानि नीलीदलमेचकानि धाराम्बुधौ ता गिरयः स्फुरन्ति । पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाङ्कलानि ॥' 'चकोरहर्षी यतिचार चौरो वियोगिनी वीक्षितनाथ वर्मा । गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाम्नातनभाः पयोदैः ॥' 'या केलियात्रा किल कामिनीभिर्या तुङ्गहर्म्याविलासशय्या | चतुःसमं यन्मृगनाभिगर्भ सा वारिदर्ता: प्रथमातिथेयी ॥' 'चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमुङ्गकङ्काङ्क्षयो वियोगिषु घनागमः स्मरविषं विषं मुश्चति ॥ ' 'दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रथितमञ्जरीकं
१. 'राइयन्तरसं' स्यात्.