________________
१२६
काव्यमाला।
। यदाह
'तत्रभवन्भगवन्निति नाहत्यधमो गरीयसो वक्तुम् । - भट्टारकेति च पुन वैतानुत्तमप्रकृतिः ॥ तत्रभवन्भगवन्निति नैवाहत्युत्तमोऽपि राजानम् ।
वक्तुं नापि कथंचन मुनि च परमेश्वरेशेति ॥' एवं देशकालवयोजात्यादीनां वेषव्यवहारादिसमुचितमेवोपनिबद्धव्यम् ।
नेयानां प्रतीतिखण्डना न ज्ञायते तादृग्वर्णनीयम् । तत्र केवलमानुपस्य एकपदे सप्ता
वलङ्घनमसंभाव्यमानतया कृतमिति हृदये स्फुरदेपास्य चतुर्वर्गोपायस्याप्यलीकतां वुद्धौ निवेशयति । रामादेस्तु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोचितसंप्रत्ययोपारूढं नासत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति ॥ देशकालवयोजात्यादीनामिति । तत्र जगदेकदेशाश्च देशः। द्यावापृथिव्यात्मकमेकं जगदित्येके । 'हलमगु बलस्यैकोऽनड्डान्हरस्य न लागलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । प्रभवति कृपि द्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥' 'दिवस्पृथिव्यौ द्वे जगती इत्यपरे । यथा--'रुणद्धि रोदसी वास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैवुधं पदम् ॥' खर्गमृत्युपातालभेदात्रीणि जगन्तीत्यपरे । यथा'त्वमेव देव पातालमीशानां त्वं निवन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥' तान्येव भूर्भुवः स्वः इत्यन्ये । यथा-'नमस्त्रिभुवनाभोगधृतिखेदभरादिव । नाघनाघा. दूपर्यवशायिने शाझ्धन्विने ॥' महर्जनस्तपः सत्यमित्येतैः सह सप्तेत्यपरे । यथा'संस्तम्भिनी पृथुनितम्बतटैधरित्र्याः संवाहिनी जलमुचां चलकेतुहरतैः । हर्पस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपतिरियमुच्छिखरा विभाति ॥' तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दशेति केचित् । यथा-'निरवधि च निराश्रयं च यस्य स्थितमनुवर्तितकोतुकप्रपञ्चम् । प्रथम इह भवान्सवमूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥' तानि सप्तभिः पातालैः सहैकविंशतिरिति केचित् । यथा-'हरहासहरावासहरहारनिभप्रभाः। कीर्तयस्तव लिप्सन्तु भुवनान्येकविंशति ॥' सामान्य विवक्षा एकयति, विशेषविवक्षा त्वनेकयतीति सर्वमुप्पन्नम् । तत्र भूर्लोकः पृथ्वी, तत्र च सप्त महाद्वीपाः । 'जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः मोऽतः । क्रौञ्चः शाङ्कः पुष्करश्चेत्यथैषां
- १. 'मा' का० प्र०. २. 'यसे' का० प्र०. ३. 'नागनाथाङ्क' स्यात. ४. 'नि' का० , प्र०. ५. 'न्स कूर्म' का० प्र०. ६. 'लिम्पन्तु' वा० का०. ७. 'कृशो' स्यात्. ८. 'शाकः' वा० का..