________________
१२५
३ अध्यायः]
काव्यानुशासनम् । क्रोधोऽपि भ्रुकुट्यादिविकारवर्जितः सद्यः फलदो निवद्धव्यः । यथा__ 'क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । ।
तावत्स वह्निर्भवनेत्रजन्मा भसावशेष मदनं चकार ।' खःपातालगमनसमुद्रलङ्घनादावुत्साहस्तु मानुषेभ्योऽन्येषु । मानुषेपु तु यावदवदानं प्रसिद्धम् उचितं वा, तावदेव वर्णनीयम् । अधिकं तु ब. ध्यमानमसत्यप्रतिभासेन 'नायकवर्तितव्यं न प्रतिनायकवत्' इत्युपदेशे न पर्यवस्येत् । एवमुक्तानां प्रकृतीनामन्यथावर्णनं व्यत्ययः ।
तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम् , नाधमेन; मुनिप्रभृतौ, न राजादौ । भट्टारकेति न राजादौ । परमेश्वरेति न मुनिप्रभृतौ । प्रकृतिव्यत्ययापत्तेः ।।
दिति । संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्थपरामर्श कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुपस्याविषयोऽपि । बुध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथानापीति भावः । यदाह ध्वनिकार:--'अव्युत्पत्तिकृतो दोपः शक्त्या संब्रियते कवेः । यच : शक्तिकृतस्तस्य ऋगित्येवावभासते ॥” इति ॥ अन्येविति । दिव्यादिषु । तथा च केवलमनुप्यस्य राजादेवर्णने सप्तार्णवलमनादिलक्षणा व्यापारा उपनिवध्यमाना वर्णनामहिम्ना सौष्टवभृतोऽपि नीरसा एव नियमेन भवन्ति ॥ ननु नागलोकगमनादयः सातवाहनप्रभृतयः श्रूयन्ते तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यम् सर्वोचभिरक्षमाणां भूभुजामित्याशङ्कयाह-मानुपेविति । न वयं ब्रूमः यत्प्रभावातिशयवर्णनं नं समुचितं राज्ञाम्, 'किं तु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यादिकमौचित्यं न योजनीयम् । दिव्यमानुप्यादौ तु तद्योजनमविरुद्धमेव । यथा पाण्डवकथायाम् । सातवाहनादिपु तु येपु धवदानं श्रूयते तावदेवोपनिवद्धव्यमित्यर्थः ॥ अवदानमिति । सातिशयं कर्म । अधिकं त्विति । अयमर्थः-यत्र च ।
१. 'स्त्वशक्तिकृतो दोपः स झटित्यव' ध्वन्यालोके. २. 'मानुषस्य' ध्वन्यालोके. ३. 'भान्ति' ध्वन्यालो०. ४. 'तीनाम्' ध्वन्यालो०. ५. 'क्षमा' ध्वन्यालो०. ६. 'मनुचि' ध्वन्यालो०. ७. 'मानुषा' ध्वन्यालो०. ८. 'षायां तु कथायामुभययोजन' ध्वन्यालो०. ९. 'यावदपदानम्' ध्वन्यालो.. .