________________
; काव्यमाला 1. द्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता उत्तमा
धममध्यमा च ।
तत्र रतिहासशोकाद्भुतानि मानुषोत्तमप्रकृतिवद्दिव्यादिष्वपि । किंतु रतिः संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् ।
१२४
यत्तु कुमारंसभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद्भूमा न दोषत्वेन प्रतिभासते ।
1
नेप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥ धीरोदात्तेति । धर्मयुद्धवीर प्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्रशृङ्गारस्यान्तलक्षणो नियतरसः प्राधान्येऽपि अवश्यंभावित्वादुत्साहस्य वीररसप्राधान्यमपि प्रतिपत्तव्यम् । ततो वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति । ननु यद्युत्साहादिभाववर्णने कथंचिद्दिव्यमानुषादौचित्यपरीक्षा क्रियते । रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । तथा चाहु: - ' कस्माद्भारतमिष्टं वर्षे - ध्वन्येषु देशविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः । तेषु च वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥१ इत्याशङ्कयाह- मानुषोत्तमप्रकृतिवदिति । न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किंचिद्रुमः । किं तर्हि भारतवर्षेषु यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिवन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यसंभोगोपवर्णनं प्रसिद्धं नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम् | नाटकादेरभिनेयत्वादभिनयस्य संभोगश्टङ्गारविषयस्य सभ्यत्वात्तत्र परिहार इति चेत् । ननु यद्यभिनयस्यैवंविषयस्य सा केन वार्यते । तस्मादभिनेयार्थेऽनभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभिः सह ग्राम्यसंभोगवर्णनं तदसभ्यं तथैव दिव्यादिविषयम् । न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत्, अन्येऽपि परस्पर प्रेमदर्शनादयः प्रभेदाः संभवन्ति । त एव चोत्तमप्रकृतिविषये वर्णयितुमुचिताः । एवं हासादिष्वप्यौचित्यं योज्यमिति । दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभिधाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तौ विशेषमाह - किं त्विति । संभोगः परस्परावलोकनप्रणयकलहसंगतकादिः । स चासौ शृङ्गारश्च तद्रूपा । अनुचितमिति । आखादयितृणां हि यत्र चमत्काराविघातः तदेव रससर्वखम् । आखादयितृत्वात् उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लजातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ॥ शक्तितिरस्कृतत्वा