________________
३ अध्यायः ]
काव्यानुशासनम् ।
१२३
मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातालीया चेति सप्तधा । वीररौ
"
चापलमुखः शक्रोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीव के दृशां संभ्रमम् ॥' मानुपी यथा - 'वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पढ़े रिक्के रिक्त विनिहितपदार्थान्तरमिति । नदीसोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥' दिव्यमानुषी तु चतुर्धा । दिव्यस्य मत्यगमने मर्लस्य च स्वर्गगमने इत्येको भेदः । दिव्यस्य मर्त्यभावे मर्त्यस्य च दिव्यभाव इति द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्यरूपतया चतुर्थः । तन्त्र दिव्यस्य मर्त्या - गमनं यथा—'श्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्वराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥' मर्त्यस्य स्वर्गमनं यथा---' पाण्डोर्नन्दन नन्दनं वनमिदं संकल्पजैः साधुभिः कॢप्ता पानककेलिकल्पतरुपु द्वन्द्वैः सुधालेहिनाम् । अप्यनेन्दुशिलालवालवलयं संतानकानां तले ज्योत्स्ना संगलदच्छ निर्झरजलेयैनं विना पूर्यते ॥' दिव्यस्य मर्त्यभावो यथा - 'विकैसित तस्मिन्नन्तराये यदूनां समजनि वसुदेवो देवकी यत्कलनम् । किमपर [म]थ तस्मात्पोडशस्त्रीसहस प्रणिहितपरिरम्भः पद्मनाभो वभूव ॥' मर्त्यस्य दिव्यभावो यथा - 'आकाशयानतटकोटिकृतैकपादास्तद्वेदमण्डयुगलान्यवलम्वहस्तेः । कौतूहलान च तरङ्गविघट्टितानि पश्यन्ति देवमनुजाः खकलेवराणि ॥' दिव्येतिवृत्त परिकल्पना यथा-'ज्योत्स्नापूरप्रसर विशदे से कतेऽस्मिन्सरच्या वारद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको नूते प्रथम निहितं कैटभं कंसमन्यः सत्त्वं तत्त्वं कथमभवता को हतस्तत्र पूर्वम् ॥' प्रभावाविर्भूत दिव्यभावो_ यथा - ' मा गाः पातालमुर्ति स्फुरसि किमपरं पाठ्यमानः कुदैत्यत्रैलोक्यं पादपीतप्रथिमनहि वले पूरय स्फूतमः । इत्युत्वप्नायमाने भुवनभृति दृशावसुप्ते यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकित स्मेरगण्डखभावः ॥' पातालीया यथा - 'कर्कोटः कोटिक्कृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सक्तः सेवा जलिस्ते कपिलकुलिकयोः स्तौति वैस्त्वस्तिकस्त्वाम् । पद्मः समैप भक्तेरवलगति पुनः कम्वलोsयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शेपैवालुः ॥' मर्लः पातालीयो यथा - 'आद्रावले व्रजत वेत्स्यप (?) कर्णकर्णे द्विः संदधाति निशिरं हरशिष्यशिष्यः । तत्सांप्रतं समिति यस्य कुतूहलेन मलैः शरैरपि किरीटकिरीटमाद्यम् ॥' इहापि दिव्यमानुपवन्मिथो भेदानुगमः ॥ दिव्यपातालीया यथा--'स पातु वो यस्य शिखा स्म कर्णिकं स्वदेहनाल फणपत्रसंचयम् । विभाति जिहायुगलोल केसरं पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥' दि व्यमर्त्यपातालीया यथा - ' आस्तीकोऽस्ति मुनिः स विस्मयकृतः पारीक्षितीयान्मखात्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेलन्मलयाद्विचन्दनलताखन्दो
१. 'विकसित रुचि, ' 'विकसति भुवि' वा स्यात्. २. 'नन्ववाये' स्यात्. ३. 'तत्त्वं तत्त्वं कथय भवता' स्यात्. ४. 'च स्वस्तिक' वाग्भटकाव्यानुशासने. ५. 'शतपाल : ' वा० का०. ६. 'न शर्र' स्यात्.