________________
१२२
काव्यमाला |
अनङ्गस्य रसानुपकारकस्य वर्णनं यथा— कर्पूरमञ्जर्यं नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य वसन्तस्य राज्ञा प्रशंसनम् ।
प्रकृतिव्यत्यय इति । प्रकृतिर्दिव्या मानुपी दिव्यमानुषी पातालीया
तथा तद्गोयैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः । तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथ वा प्रेमासमाप्तोत्सवम् ॥' इत्यनेन । द्वितीये - 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्रं ने किं नोर्ध्वार्द्र हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा । कस्मिलब्धपदेन ते कृतमिदं क्रूरेण प्रीताग्निना नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥' इत्यादिना । तृतीये - 'सर्वत्र ज्वलितेषु वेश्मसु भयादाली - जने विद्रुते श्वासोत्र्कस्य विहस्तया प्रतिपदं देव्या पतन्त्या तथा । हा नाथेति मुहुः प्रलापपरया देग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥' इत्यादिना । चतुर्थे— 'देवी स्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथं कथमपि क्षीणा कैथा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ॥' इत्यादिना । पञ्चमे समागमप्रत्याशया विप्रलम्भेऽङ्कुरिते - ' तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढा रुषमुपगता मे प्रियतमा । प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिर्मधुरं समुद्भिन्ना प्रीतैर्नयनसलिलैः स्थास्यति पु॒रः ॥' इत्यादिना । षष्ठे च --- ' त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारितास्तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःस्नेहता । आसन्नोऽवसरस्तवानुगमने जाता धृतिः किं त्वयं खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुणे ॥' इत्यादिना च वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमबन्धस्तत्र द्विभावौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन् विच्छिन्नविच्छिन्नो समस्तेतिवृत्तव्यापितया दर्शितः राज्यव्यापत्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीलाभानुगतयानुप्राण्यमानरूपा वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि - 'दृष्टा यूयं निर्जिता विद्विषश्व प्राप्ता देवी भूतधात्री च भूयः । संबन्धोऽभूद्दर्श केनापि सार्धं किं तव दुःखं यत्नतः शान्तमद्य ॥' इति देवीलाभप्राधान्यं निर्वाहितम् ॥ दिव्येति । दिव्यः स्वभाव इत्यर्थः । एवं मनुष्यादिष्वपि व्याख्येयम् । तत्र दिव्या यथा - ' स्मृत्वा यन्निजवारवासगतया वीणा समं तुम्बरोरुद्गीतं नलकूवरस्य विरहादुत्कण्ठसंरम्भया । तेनैरावणकर्ण
१. 'नु' ध्वन्यालोकलोचने. २. 'त्कम्पवि' ध्वन्यालोकलोचने. ३. 'दुग्धं' ध्वन्यालोकलोचने. ४. 'निशा' ध्वन्यालोकलोचने. ५ ' प्रयाणेऽन्तर्गूढां' ध्वन्यालोकलोचने. ६. 'विधुरं समुद्भिन्ना पीतै' ध्वन्यालोकलोचने. ७. 'पुनः' ध्वन्यालोकलोचने. ८. 'मनसा' ‘चलितैः’ च ध्वन्यालोकलोचने. ९. 'स्तद्विभावौ' ध्व० लोचने. १०. ' प्रत्यायिवृत्त्या' ध्व० लोचने. ११. 'रूपा परमामभिलपणीयतमतां प्राप्ता वास' ध्व० लोचने. १२. 'ते' स्यात्.