________________
३ अध्यायः] काव्यानुशासनम् ।
१२७ वाया वाह्या संस्थितिमण्डलीभिः ॥' 'लावणो रसमयः सुरोदयः सार्पिपो दधिजलः पयःपयाः । खादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥' एक एवायं लावणः समुद्र इत्येके । यथा-'द्वीपान्यष्टादशान क्षितिरपि नवभिर्विस्तृतास्योगखण्डैरेकाम्भोधिर्दिगन्तप्रसमरसलिलः प्राज्यमेतत्सुराज्यम् । तैस्मिन्नप्याजिकेलिव्यतिकरविज.
योपार्जिते वीरवर्ये पर्याप्तं मे न दातुस्त दिदमिति धिया वेधसे यथुकोप ॥' त्रय इ. . त्यन्ये । यथा--'आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधिनितयेन य
स्य । वीर्येण संहतिभिदा विहितोनतेन कल्पान्तकालविसृतः पवनोऽनुचके ॥ चत्वार इत्यपरे । यथा-'चतु:समुद्रवेलोमिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लक्ष्य यस्य वापि गतं यशः ॥' सप्तेत्यन्ये । यथा-'अगस्त्यचुलकोरिक्षप्तसप्तवारिधिवारिणि । मुहूर्त के-... शवेनापि तरता पूतरायितम् ॥' (2) कविप्रसिद्धया वा विमृष्टपरमार्थ सर्वमुपपन्नम् । 'मध्ये जम्बूद्वीपमाद्यो गिरीणां मेरु ना काश्चनः शैलराजः । यो मूर्तानामौपधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥' 'तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा । तिर्यगूर्वम- . धस्ताच विश्वस्य रचना कृता ।।' मेरोश्चतुर्दिशमिलावृतं वर्षम् । तच्चोत्तरेण त्रयो वर्षगिरयः । नीलः श्वेतः शृङ्गवांश्च । रम्यकं हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेपां वर्षाणि । दक्षिणेनापि त्रय एव । निपधो हेमकूटो हिमवांश्च । हरिवर्प किंपुरुषं तारतमिति त्रीणि वीणि । तत्रेदं भारतवर्पमन्त्यम् । अस्य च नवभेदाः-इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गभस्तिमान् नगद्वीपः सौम्यो गन्धवो वरुणः कुमारीद्वीपश्च । पश्च शतानि जलं पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधेयो दक्षिणात्समुद्राद्धिमवन्तं यावत्परस्परमगस्य स्थानान्येतानि योजयति स सम्राडित्युच्यते । कुमारीपुराप्रभृति विन्दुसरोवधि चीजनानां दशशती चक्रवर्तिक्षेत्रम् । तां विजयमानश्चक्रवर्ती भवति । चक्रवर्तिचितानि तु-'चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि सर्वेपां चक्रवर्तिनाम् ॥' कुमारीद्वीपाच-'विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥' तत्र विन्ध्यादयः प्रतीतखरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमो यथा-'आ मूलयप्टेः फणिवेष्टितानां सच्चन्दनानां जननन्दनानाम् । ककोलकैलामरिचैवतानां जातीतरूणां च स जन्मभूमिः।' द्वितीयः-'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥' 'यत्र द्रुमा विद्रुमनामधेया वंशेपु मुक्ताफलजन्म तत्र । मदोत्कटैः केसरिकण्टनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः ॥' तृतीयः-'विलासभूमिः सकलामराणां पदं नृणां गोमुनिपुंगवस्य । सदा फलैः पुष्पलतावितानैराश्चर्यमूलं मलयः स तत्र ॥' चतुर्थः-सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटकैः । द्वारार्गलावद्धसुरेश्वराहा लङ्केति या रावणराजधानी ॥' 'प्रवर्तते कोकिलनादहेतुः . १. 'दकः' वा० का०. २. 'खा' वा० का०. ३. 'कस्मिन्नव्याज' वा० का०. ४. 'वीरचर्ये' वा० का०. ५. 'भारत' त्यात. ६. गन्धर्वो' स्यात्. . .