________________
काव्यमाला |
लीलाशिरोंशुक निवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥ अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिताः इति क्लेशव्यक्तिः ।
पुनः पुनर्दीतिर्यथा कुमारसंभवे रतिप्रलापेषु । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते इति ।
अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के । दुर्योधनस्य धीरोद्धतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने ।
अकाण्डच्छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेऽङ्के । रत्नावलीनाम
१.२.०
करुणो वीरमेव पुष्णाति । एवम् -' मात्सर्य ' इत्यादावपि चिरप्रवृत्तिमंत्या रविवासनाया. हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम् -' इत्यनेन प्रकाशितम् | 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेव । 'अत्रैः कल्पितमङ्गलप्रतिसराः-' इत्यादौ हास्यरसैकपरत्वम् । 'एकं ध्याननिमीलनान्मुकुलितम् -' इत्यादौ तु शंभोर्भावान्तरैरनाक्षिप्ततया समस्तस्यापि योग्यान्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये' इत्यनेन स्फुटीकृता ॥ एतेनाक्ष्णा-' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम् । तदेवमुक्तप्रकारेण रत्याद्युपनिवन्धे सर्वत्राविरोध इति ॥ अनुभावापर्यवसायिन इति । शृङ्गारी चेर्युवा, संभवन्ति तथाविधानुभावाः । शान्तश्चेत्, न संभवति । तं प्रतिपन्नरूपत्वातथाविधानां विभावानामिति शृङ्गारित्वनिश्चयाभावे सत्स्वपि तथाविधेषु लीलादयोऽनुभावाः क्लेशेन व्यज्यन्ते इति ॥ पुनःपुनः पैरामृश्यमान इति । तथा हि-विभावानुभावसामग्रीपरिघटितशरस्यापि रसयितृरसनयोग्यरसस्य पुनरान्दोलनं मालतीकुसुमपरिमर्दनवदननुगुणमेव । धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पी -
१. 'शृङ्गारकथायामवतारवर्णने' ध्वन्यालोके.
१. 'एकेना' स्यात्. २. शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥' इति ध्वन्यालोकसंवादात् 'त्कविः' स्यात्. ३. 'परामृष्यमाणः' मूले ध्वन्यालोके च. ४. 'रसस्या' स्यात्.