________________
३ अध्यायः
काव्यानुशासनम् । तत्र विभावानुभावयोः क्लेशव्यक्तिर्यथा'परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥'
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावः क्लेशेन प्रतिपाद्यः।
'कर्पूरधूलिधवलद्युतिपूरधूत
दिङमण्डले शिशिररोचिषि तस्य यूनः ।
नेकस्य भावस्योपनिवन्धनं तत्र कथम् । यथा-'एकत्तो रुअइ पिआ अण्णत्तो सम. रत्तरनिग्घोसो। नेहेण रणसरसेण य भडस्स दोलाइयं हिअअम् ।।' इत्यादौरत्युत्साहयोः, 'मात्सर्यमुत्सार्य विचार्य कार्यम्-' इत्यादौ रतिशमयोः, 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा खसुरपकृतं येन मम तत् । इतस्तीत्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति पुनः ॥' इत्यादौ रतिकोधयोः, 'अन्त्रैः कल्पितमगलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनर सरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥' इत्यादौ रतिजुगुप्सयोः, 'एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यह्रविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' इत्यादी शमरतिक्रोधानाम् , 'एतेनाक्षणा प्रविततरुषा वीक्ष्यते व्योमसंस्थं भानोविम्बं सजललुलितेनापरेणात्मकान्तम् । अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकी च प्रगल्भा ॥' इत्यादौ रतिशोकक्रोधानां समप्राधान्येनानिवन्धस्तत्र कथं न विरोधः । अत्रोच्यते--अत्राप्येक एव स्थायी । तथा हि-एकत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षणहेतुसंदेह कारणतया करुणसंग्रामतूर्ययोरुपादानम् वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किं च-उपक्रान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासी.न्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमा
१. 'भृशं' काव्यप्रकाशे. २. 'धौत' काव्यप्रकाशे. . १ 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः ।
स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥ इति च्छाया. २. 'सूर' स्यात्. ३. 'रणरसेण' ध्वन्यालोके. ४. 'एकेना' स्यात्,