________________
११८
काव्यमाला ।
एवं च
'दन्तक्षतानि करजैश्च विपाटितानि ।
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दन्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ इत्यादावपि शृङ्गारः शान्तस्याङ्गम् । तथा हि-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसंपादनाय खशरीर• दान इति शृङ्गारेण शान्त एव पोष्यते इति ।
यत्र तु न पोष्यते तत्रानङ्गत्वाद्दोष एव । यथा'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।' अत्र प्रकृतस्य करुणरसस्य विरुद्धशृङ्गारो 'न पोषकः ।
विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गाति- विस्तराङ्गचननुसंधानानगाभिधानप्रकृतिव्यत्ययाश्च ।
एते चाष्टौ रसस्य दोषाः। तते ॥' इति । दन्तक्षतानीति । बोधिसत्त्वस्य सिंही खकिशोरभक्षणप्रवृत्तां प्रति निजं शरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलक: परार्थसंपत्तिजनानन्दकरेण यत्र । रक्ते रुधिरे मनोभिलाषो यस्याः । अनुरक्तं च मनो यस्याः । पुररयश्चोद्वोधितः मदनावेशश्चेति विरोधः । जातस्पृहैरिति । वयमपि यदि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः॥ .. न पोषक इति । अपि त्वगितयैव प्रतिभासते ॥ ननु यत्रैकतात्पर्येणेतरेषां विरुद्धा- . नामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र त्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेना
१. 'प्रोद्भूत' विवेके लोचने च.. . १. 'बोधिसत्त्वस्य' लोचने. २. 'प्रोद्भिन्न' मूले ध्वन्यालोके च. ३. 'संपत्तिजेनानन्द- . भरेण' ध्वन्यालोकलोचने. ४. 'तादृशे भवतः शरीरे' इत्यपि पूरणीयम्. ५. 'मुनयश्चोरोधितमदनावेशाचे' ध्वन्यालोकलोचने.