________________
३ अध्यायः]
काव्यानुशासनम् ।
११७
नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य च यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । ___ अथ वा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् , तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव ।।
अथ वा प्राग्यथा कामुक आचरति स्म, तथा शराग्निरिति मर्यमाणशृङ्गारेणेदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते । यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थादिभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति। यथा
'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।" इदं हि भूरिश्रवसः समरभुवि पतितं वाहुं दृष्ट्वा तत्कान्तानामनुशोचनम् । तथात्रापि त्रिपुरयुवतीनां शांभवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम् ।
एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थानामर्थः । तेन यत्रामुख्यतया सोऽर्थस्तानूद्यमानत्वं रसस्यापि युक्तम् । यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता । तदाह-वाक्यार्थस्य चेति । अस्त्येवाविरोधित्वमिति । अनायं भावः-पूर्व पक्षद्वये विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनानिर्विरोधित्वमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति । तथा हि-करनहणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यते इति वाक्यार्थीभूतस्य करुणस्य विरोधिनापि शृङ्गारेण परिपोष एव विधीयते ॥ परतस्तु शृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्वल्यते । उक्तं हि--'गुणः कृतात्मसंस्कारः प्रधान प्रतिपद्यते । प्रधानस्योपकारे हि तथाभूय निव
-
१. 'वाक्यार्थस्य वाच्यस्य च'ध्वन्यालोके. २. 'स्थाभाविभिः समर्थ' ध्वन्यालोके. .
. १. 'तेन मुख्यतया यत्र सोऽर्थः' ध्वन्यालोकलोचने. २. 'यदिचा' स्यात्..