________________
काव्यमाला।
.यथा
'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। .
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ न ह्यत्र विधिः तदेव कुरु माकार्षीरिति वदेकदा प्राधान्यलक्षणः । अपित्वन्याङ्गतालक्षणोऽनुवादः । एहीति क्रीडन्ति गच्छेति क्रीडन्ति इति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः । न च रसेषु विध्यनुवादव्यवहारो वेणीलतावग्रहोपायहठचुम्बनप्रवृत्तवल्लभस्यायासनमपक्षेपेणामयि निर्लज्ज तथा नाम व्यलीकशतानि कृत्वा संप्रतीत्थमाचरतीत्येवरूपोपालम्भवचनादिमयं कृतककोपवशमीयारोषाभिव्यञ्जकम् । केशावलग्नस्य वढेः सेन्धनस्य प्रक्षेपे च संभ्रमवशेनानालोचिंतदेशतया पादपतनमतज्ज्वालितस्य वा सर्वतोदिकस्य पादाक्रमणमिति तथाभूतस्य संभ्रमवशेनानिरीक्षणमनालोचनम् । वेलद्वेणीविलग्ननायकावलोकनजनितरोषावेषारुणितनयनस्फुरिताधरसंरब्धकान्तादर्शननिश्चितमानग्रहणः प्रणामान्ते मौन इति । वल्लभः पादपतितो न विगणिततदपराधोन्मुखीकरणविस्मृततदपराधया नायिकया वह्नयाकान्तपादतया पलायनासमर्थत्रिपुरनारीसमाश्लेषकारी वहिरतितीव्रतरावेगावेशेन सर्वाङ्गे प्रकम्पनेनावधूतः क्षिप्तो दुःसहदुःखावस्थाद्योतकः । पादपतनप्रसादितवल्लभो वल्लभालिङ्गनप्रवृत्तः कान्तजनोऽसहनया दृढकोपनया ऋगिति प्रसादमव्रजं गर्वगरिममन्थरितयावधूतस्तदा मोटने न निवारित इति संस्कार इति शेषेाविप्रलम्भसंसूचनम् । अत एव परित्यक्तप्रायेाकोपतया वल्लभकृतापराधानुस्मरणजनिताश्रुबाधाविलीकृतकुवलयदलसदृशलोचनतया शृङ्गारोद्दीपनम् । वहिदाहजनितवल्लभसुतादि विनाशानुस्मरणहेतुकेदुःखसंभारवशोद्गताश्रुप्रवाहविसंस्थुलीकृतसुन्दरतरनयनतया शोकावेगपोषणम् । आर्द्रापराधः प्रत्ययप्रेमखवलितादिप्रमादयुक्तः । अत एवेर्ध्याकोपनिमित्तता । वढेरपि अत्यनापराधना दाहजनिता तया शोकावेगहेतुतेति सदृशार्थवाचकपदनिकुरम्बजनितरसद्वयप्रतीतिभूषितकाव्याभोगाः सहृदयानां परं चमत्कारमावहन्तीत्युच्यत इति ।। अयं भावः-सामग्रीविशेषपरिपतितत्वेन भावानां विरोधाविरोधौ न खभावमात्रनि., बन्धनौ भिन्नदेशयोः शीतोष्णयोरपि विरोधाभावात् ॥ ननु प्रधानतया यद्वाच्यं तत्र 'विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सह्यत इत्याशङ्कयमानः प-.. रिहरति-न चेति । प्रधानाप्रधानत्वकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत
१. 'विधिस्तदैव तदेव कुरु मा कार्षीरिति तावदे' इति पश्चात्कृतपाठः. २. 'दा' रहितोऽपि ध्वन्यालोचनस्थः पाठः.
१. 'झगिति' स्यात् . २. 'अप्रधानत्वेन' ध्वन्यालोकलोचने. ३. 'वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः' ध्वन्यालोकलोचने. ४. 'प्रधानांप्रधानमात्रकृतौ' ध्वन्यालोकलोचने.