________________
.३ अध्यायः
काव्यानुशासनम् ।
समारोपितायामप्यदोषो यथा—'कोपात्कोमललोलबाहुलतिका- इ. त्यादि । अत्र वद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या । - यदाधिकारिकत्वात्प्रधाने एकस्मिन्काव्यार्थे रसयो वयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः ।
यथा-- 'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥' अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः ॥
पराङ्गत्वेऽपि कथं विरोधिनोविरोधनिवृत्तिरिति चेत्, उच्यते । विधौ विरुद्धसमावेशस्य दुष्टत्वम्, नानुवादे ।
अन्यथा विभिन्न विपयत्वात्को विरोधः स्यादित्यर्थः ॥ ननु वीर एवात्र रसो न शृङ्गारो न वीभत्सः किं तु रत्तिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतो. दाहरणे तावदुत्पनरतिजुगुप्सयोरपि न विरोधः ॥ करुण इवेति । तथा हि-हैस्तावलमस्य वहः क्षेपो विधूननं भयहेतुकमिति करुणारत्वे उपलालनाप्रवृत्तस्य तु व. हल्लभस्य करग्रहणासहनं क्षेपो नाविकारान्तरसंपर्कसमुत्थेाकोपनिमित्तो विप्रलम्भसंसूचकः । पटाश्चलावलमस्य वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम् । करावधूननेन करग्रहणासंपत्तावश्चलावलम्बिनो वालभस्य प्रसभमभिहननमवदापनमस्तया(?)वशावज्ञानिमित्तं विप्रलम्भमपरिपोषकम् । इतश्वेतश्च प्रवर्तमानस्य वः कवरीकलापासङ्गितश्वासहेतुकः ससंभ्रमकरयुगलजनितः प्रक्षेपोपासनमभिव्यअकमिह करुणस्य प्रपञ्चलवे ताण्डवपूर्वकत्वरितगतिनायिका
१. इतः प्रभृति 'विरोधाभावात्' इत्यन्तो प्रन्थः पुस्तकान्तरालाभेन शुद्धयशुद्विज्ञानाभावेन यथादर्शमस्फुटार्थो विचार्यः. २. 'इत्वम् ।' स्यात्.