________________
३ अध्यायः] काव्यानुशासनम् ।
११३ चिन्तने परस्परवाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमाखादस्थानम् । . 'सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गालोलं हि जीवितम् ॥' अत्र त्वाद्यमधे वाध्यत्वेनैवोक्तम् , द्वितीयं तु सिद्धास्थिरत्वापाङ्गमजोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद्वाधकत्वेनोपात्तं शान्तमेव पुप्णाति । न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु
'विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव च ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥' इति विरोधपरिहारमाह ॥
आश्रयैक्य इति । एकाश्रयत्वे दोपः । भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परं विरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोपः । यथा अर्जुनचरिते
'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो ___ महानुपप्लवोऽभवत्पुरे पुरंदरद्विपाम् । श्रवेण तस्य तु ध्वनेविलुप्तमूलबन्धन
मशेपदैत्ययोपितां श्लथीबभूव जीवितम् ॥' . इत्यादि ॥
नैरन्तर्य इति । एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोनिरन्तरत्वे दोपः, न तु रसान्तरान्तरितयोः । र्थक इति । शब्दोपात्तस्यैव प्यनुवादो भवति न प्रतीयमानस्येत्यर्थः ॥ मरणमिति । प्राणत्यागकर्तृतात्मिका पूर्वक्रियेव पात्रवन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता ॥
१. 'परस्पर' लोचने. २. 'द्वन्द्वशो भवन्ती' लोचने. ३. 'रामाः' ध्वन्यालो- . ककाव्यप्रकाशयोः. ४. 'प्रसिद्धास्थिरापामः' स्यात्. १. अस्य मूलं त्रुटितं भवेत् , अन वास्य प्रमादपतितत्वं भवेत्.
१५
मा