________________
११२
काव्यमाला। भावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।
अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिप्रातिकोल्यम् ।
अबाध्यत्वादिषु सत्सु विभावादिनीतिकौल्यं रसादेर्दोषः । यथा'प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यतमिव मे सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादिवैराग्यकथाभिः प्रियानुनयनं निर्विस्येव कस्यचिदिति शृङ्गारप्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावौतिकौल्यम् । तत्प्रकाशितो निर्वेदश्च स्वदते इति व्यभिचारिणीतिकौल्योदाहरणमप्येतत् ।
एवं शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम् ।। यथा च'निहुयरमणम्मि लोयणवहम्मि पडिए गुरूणमज्झम्मि ।
सयलपरिहारहियया वणगमणं वेव महइ बहू ॥ अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थ वनगमनं चेन्न दोषः । __ अबाध्यत्वे इति । अबाध्यत्वमशक्याभिभवत्वं तदभावेन केवलं न दोषो यावत्प्रकृतम्य रसस्य परिपोषः । यथा--'काकार्य शशलक्ष्मणः क च कुलम्' इत्यादि । अत्र वितौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृति
१.-२. 'प्रातिकूल्यं स्यात्. ३. 'निर्विण्ण' स्यात्. ४.-५. 'प्रातिकूल्यं स्यात्. ६. 'निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ॥' इति च्छाया.