________________
२ अध्यायः] काव्यानुशासनम् ।
संचूर्णयामि गदया न सुयोधनोरू . संधि करोतु भवतां नृपतिः पणेन ।' अत्र मनाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम् । इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ ।
अव्यङ्गयमवरम् । . शव्दार्थवैचित्र्यमानं व्यङ्गयरहितमवरं काव्यम् । यथा---
'अघौधं नो नृसिंहस्य घनाघनघनध्वनिः ।
· हताद्धरुघुराघोषः सुदीर्घो घोरघर्षरः ।।" यथा वा'ते दृष्टिमात्रपतिता अपि नात्र कस्य
क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नींचाः सदैव सविलासमलीकलग्ना
_ये कालतां कुटिलतामिव न त्यजन्ति ।' यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम्, तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यमुक्तम् ।। ' इत्याचार्यहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासन
__ वृत्ती रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः। स्पृहणीयत्वादि ध्वन्यते । मोदतेशब्देन वाधितहत्मिकमुख्यार्थेनार्दवितर्दकत्वसादृश्यादुद्गमं लक्षयता उच्छृङ्खलस्पृहणीयादि ध्वन्यते॥ न त्वष्टाविति । यथाह मम्मट:'अगूढमपरस्याङ्गं वाच्य सिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् । व्यङ्ग्यमेवंगुणीभूतव्यङ्ग्यस्याप्टौ भिदाः स्मृताः ॥ इति ॥ ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य तनोपपद्येत । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्याङ्गं प्रतिपद्यते । अनन्तरो विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न किंचिच्चित्तवृत्तिविशेषमु. पजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्कयाह-यद्यपीति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः ।
१. 'कस्य नात्र' काव्यप्रकाशे.