________________
काव्यमाला।
संदिग्धप्राधान्येन यथा'महिलासहस्सभरिए तुह हियए सुहय सा अमायन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तनुयं पि तणुएइ ॥' अत्र अङ्गं तनुकमपि तनूकरोतीति किं वाच्यम्, किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वा दौर्जन्यं सानुनीयतामिति व्यङ्गयं प्रधानमिति संदिग्धम् ।
तुल्यप्राधान्ये यथा-'ब्राह्मणातिक्रम-' इति । अत्र जामदग्यः सर्वेषां क्षत्राणामिव रक्षसां क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम् । यथा वा
'पतौ विशन्तु गणिताः प्रतिलोमवृत्त्या ___ पूर्वे भवेयुरियताप्यथ वा त्रपेरन् । सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो
र्भासावृते नभसि शीतमयूखमुख्याः ॥' अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् । यथा वा'मश्नामि कौरवशतं समरे न कोपा
दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
ढप्रौढतरत्ववद्वास्य सर्वजनाभिलषणीयत्वादि ध्वन्यते । अपास्तशब्देनामूर्छायां मत्याश्रि. तमर्यादायामसंभवदपेक्षणात्मकखार्थेन सत्त्वनिर्वृत्तिसादृश्यात्संस्थानं लक्षयता पुनरखीकारानवलोकनादि ध्वन्यते । मुकुलितशब्देनासंभवत्कोरकात्मखार्थेनाभिनवोद्भेदसादृश्यास्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयत्वरामणीयकस्यास्पदत्वमनोभवसमुद्दीपकत्वमिति ध्वन्यते । उद्धरशब्देन वाधितधुरौन्मुख्यखार्थेनोचैस्त्वत्सादृश्यासंबन्धवजघनं लक्षयतोपचितत्वस्पृहणीयत्वमनोभवकेतनत्वादि ध्वन्यते । इन्दुवदनेत्यत्र यापचारस्तदा इन्दुशब्देन बाधितखार्थेन पारिमाण्डल्यादिसादृश्यावदनं लक्षयता जगजीवयितृत्वादि ध्वन्यते । उद्गमशब्देन बाधितोदयात्मकखार्थेनाभिनवोद्भेदसादृश्यात्तरुणिमानं लक्षयता
१.
'महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्माङ्ग तन्वपि तनयति ॥' इति च्छाया.