________________
२ अध्यायः]
. काव्यानुशासनम् ।
यथा च'भ्रमिमरतिमलसहृदयं प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' अत्र हालाहलं वस्तु व्यङ्गयं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा. 'अहयं उज्जुअरूया तस्स वि उम्मन्थराइं पिम्माइं।
सहि आयणो अ निउणो अलाहि किं पायराएण ॥' अत्र स मां पुरुपायितेऽर्थयते, अहं च निपद्धं न शक्ता, तत्सख्यः पादमुद्रया तर्कयित्वा मामहासिपुरिति व्यङ्गयमस्फुटम् । क्वचिदतिस्फुटत्वेन यथा'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥' अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्गयमतिस्फुटत्वेन प्रतीयमानमसत्प्राधान्यमेव कामिनीकुचकलशवढं चमत्करोति नातिगूढम् ।
इन्द्रियाणामल्पं सामर्थ्यम् । मूर्छा मनस इन्द्रियाणां च शक्ति निरोधः । तमः सत्ये च (2)मनसि इन्द्रियाणामशक्तिः मरणमतिः प्राणत्यागकर्तृतात्मिका पूर्वक्रियैव च पा. शबन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता । विषमिति जलं कालकूटं च ॥ गूढमिति । यथा—'मुखं विकसितस्मितं वसितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसवन्धोद्धरं वतेन्दुवदनातनौ तरुणिमो. गमो मोदते ॥' अत्र विकसितशब्देन वाधितव्याकोशात्मकमुख्यार्थेन सच्छायत्वप्रसरणादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभिलबहुमानास्पदत्व नित्यसुलभत्वादिधर्मसहस्रं ध्वन्यते । वसितशब्देन निश्चेतने वक्रिमणि असंभवत्परम्पर्यात्मकखार्थेन किंकरत्वतन्मुखप्रेक्षित्वादिसादृश्यावक्रिमाणं लक्षयता तापकत्वात्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः स्वेच्छया यत्र कुत्रचिदविवरणमित्यादि ध्वन्यते । समुच्छलितशब्देनानुपपद्यमानसामस्त्योयललनात्मकखार्थेनाकस्मादुत्कलोलीभवनसादृश्याद्विभ्रमं लक्षयता प्रौ
१. अस्य संस्कृतं बहूनां पदानामस्फुटत्वान लिखितम्. १. 'सत्त्वे' स्यात्. २. "मरणं मृतिः' स्यात्.