________________
१०६
काव्यमाला। यथा च'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो. वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लंकाभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' - अत्र व्यङ्गय उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । ध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमम्ब गतः ॥' अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम् । यथा च-समस्तगुणसंपदः सममलंक्रियाणां गणैर्भवन्ति यदि भूषणं तव तथापि नो शोभसे। शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेस्तावदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥' अत्र शृङ्गाराभासो भावस्याङ्गम् । यथा च-'स पातु वो यस्य ह- - तावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तानयनोत्पलेषु ॥' अत्र रौद्रप्रकृतीनामनुचितस्त्रासो भगवत्प्रतापकारणकृत इति भावा- ' भास इति । स च देवताविषयरतिभावस्याङ्गम् । यथा च-'अविरलकरवालकम्पनैर्भुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥' अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम् । 'साकं कुरङ्गसदृशा मधुपानलीलां क स्मरद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधाय तव नाम विभोहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥' अत्र त्रासस्योदयः । 'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्तम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥' अत्रावेगधैर्ययोः संधिः। 'पश्येत्कश्चिञ्चल चपल रे का त्वराहं कुमारी । हस्तालम्बं वितर हहहा. न्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्पुलकिसलयान्याददानाभिधत्ते॥' अत्र शङ्कास्तेयधृतिस्मृतिश्रमदैन्यविवोधौत्सुक्यानां शवलता। एते च रसवदाद्यलंकाराः । यद्यपि भावोदयसंधिशबलत्वानि नालंकारतयोक्तानि तथापि कश्चिद्भूयादित्येवमुक्तम् । इदानीं वाच्यं प्रत्यलंकारस्य व्यङ्ग्यस्याङ्गतामाहयथा चेति । जनस्थाने इति । जनानां स्थानम् , दण्डकारण्यं च । कनकमृगतृष्णा, भ्रान्तिश्च । वैदेही सीता, वै देहि इति पदद्वयं च । लंकापुरस्य भर्तुः रावणस्य, अलमी. षद्रूपत्वात्कुत्सितस्य भर्तुश्च । वदनेषु दशसु मुखेषु । घटना शरयोजना, विचित्रोक्तिपरम्परासु च । कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च ॥ प्रलयेति । प्रलय
१. 'स्तदेव' स्यात्. २. 'कुरङ्गकदृशा' काव्यप्रकाशे. ३. 'सुहृद्भि' काव्यप्रकाशे. ४. 'धायि' काव्यप्रकाशे. ५. 'विभो मृ' काव्यप्रकाशे. ६ 'व्युत्क्रमः' काव्यप्रकाशे. ७. 'फलकिस' काव्यप्रकाशे.