________________
२ अध्यायः ]
काव्यानुशासनम् ।
पादानं व्यनक्ति ।
१०३
रसाभासो यथा
'दूराकर्षण मोहमन्त्र इव मे तन्नानि याते श्रुतिं चेतः कालकलामपि प्रसहते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः
• संपद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मिस्फुटम् ॥' अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा--.
' स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विले कः प्राणान्रणमखमुखे यं मृगयसे । सुल को जातः शशिमुखि यमालिङ्गसि बलातपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयमभिलापं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारो
भावाभासो यथा --
'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी
कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण
स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥' अत्रौत्सुक्यम् ||
काव्यस्य लक्षणमुक्त्वा भेदानाह
व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । वाच्यादर्थाद्व्यङ्ग्यस्य वस्त्वलंकाररसादिरूपस्य प्राधान्ये काव्यमुत्तमम् ।
स्थानवन्धात्मिकाया हि रतेः शृङ्गारत्वमुक्तम् । अत्र तु कामनाभिलाषमात्ररूपा रतिर्व्यभिचारिभावो नः स्थायी । तस्य तु स्थायिकल्पत्वेनाभाति । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीताद्विष्टमप्युपेक्षिका हृदयं नैव स्पृशति । तत्स्पर्शे ह्यभिमानोऽस्य लीयेतैवामयीयं रसक्तेति तु निश्चयोऽप्यनुपयोगी कामजमोहसारत्वात् शुक्तौ रूप्याभास -
१. 'लीयेतैव । मयीयं न सक्तेति' स्यात्.