________________
१०२
काव्यमाला |
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥'
यथा वा
'नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । दानाखादनिषण्णमूकमधुपव्यासङ्गदीनाननो
नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥' भावाभासो यथा
' त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये । वनं प्रयात्यसौ व्रीड जडदृष्टिर्मृगीजनः || आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात्संभोगाभासो यथा - 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृत सरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' चन्द्रे भावाभासो यथा -
' त्वदीयमुखमालोक्य लज्जमानो निशाकरः ।
मन्ये घनघटान्तर्धिं समाश्रयति सत्वरः ॥'
'रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्ले
―――
षादयो जीवितम् ॥
अनौचित्याच्च । अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ ।
शाद्वेपथुर्यथा-'मा गर्व मुद्वह कपोतले चकास्ति कान्त खहस्तलिखिता मम मञ्जरीति । 'अस्यापि किं सखि न भाजनमीदृशानां वैरी न चेद्भवति चेपथुरन्तरायः ॥' 'उत्कृष्टावेशात्स्वरभेदो यथा - ' याते द्वारमतीम् -' इति ॥ एते च सात्त्विकाः प्रतिरसं संभवन्तीति 'राजानुगत विवाहप्रवृत्तभृत्यन्यायेनापि व्यभिचारिवन्न स्वातन्त्र्यगन्धमपि भजन्त इति सुलभोदाहरणत्वाच्च वृत्तावुदाहरणानि न प्रदर्शितानि ॥ रसाभास इति । परस्पर
१. 'परस्परास्थानबन्धा' इति स्यात्.