________________
२ अध्यायः ]
रसभावानभिधाय तदाभासानाहनरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ । निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा'पर्याप्तपुष्पस्तवकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्बिनम्रशाखाभुजबन्धनानि ||'
काव्यानुशासनम् ।
Mahigay
विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा
-~
My
'वेणी भूतप्रतनुसलिला ताम्यती तस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥' भावाभासो यथा
'गुरुगर्भभरकान्ताः स्तनन्त्यो मेघपङ्कयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ||
तिरश्रोः संभोगाभासो यथा
'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां खामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥'
यथा च---
'ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः । अपभुक्तेन विशेन जायां संभावयामास रथाङ्गनामा ॥' विप्रलम्भाभासो यथा ---
'आपृष्टासि व्यथयति मनो दुर्बला वासरश्री
रेखालिङ्ग क्षपय रजनीमेकिका चक्रचाकि ।
१०१.
- वेशाद्रोमाञ्च यथा--- (वेन्दावन्दाभिमुखम् ।) 'तद्वाभिमुखं मुखं विनमितं दृष्टिः कृता. पादयोस्तस्यालाप कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कचुके संघयः ॥ मिथ्यावे
१. 'निरिन्द्रि' स्यात्. २. 'तामतीतस्य ( ? )' स्यात्.
१. लेखकप्रमादलिखितं भवेत्. २. 'मध्यावेशा' स्यात्.