________________
काव्यमाला ।
यथा-- 'वल्मीकः किमुतोद्धतो गिरिरियत्कस्य स्पृशेदाशयं
त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्व साध्वथ वा रुणसि विरहक्षामस्य रामस्य चे- त्वदन्ताङ्कितवालिकक्षरुधिरक्लिन्नागपुझं शरम् ॥ अत्र दन्ताङ्कितपदेन तदवजयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते ॥
असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा। असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्गयस्य मध्यमं काव्यम् ।
तत्रासत्प्राधान्यं कचिद्वाक्यादनुत्कर्षेण । वत् । तस्माद्विभावाद्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभास इति ॥ एवं हास्याभासो यथा-'लोकोत्तराणि चरितानि न लोक एष संमन्यते यम किमङ्ग वदाम नाम । यत्त्वत्र हासमुखरे खममुष्य तेन पार्थोपपीडमिह को न विजाहसीति ॥' अत्र ।। यदभिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरवं स हास्याभासः । किंशब्दस्य वाच्यस्य तु हास्यत्वमेव । एवं रसान्तरेषूदाहार्यमिति ॥ दन्ताङ्कितपदेनेति । वस्तुस्वभावेन । अभिमानदर्प इत्यादीति । वस्त्वित्यर्थः । एवमलंकारे रसादौ च प्राधान्येन व्यङ्ग्ये काव्यस्योत्तमत्वं विज्ञेयम् । तद्यथा-'लावण्यकान्तिपरिपूरितदिग्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥' अत्र रूपकालंकारो व्यङ्ग्यः । तथा हि । लावण्यं संस्थानमुग्रिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि 'दिङ्मुखानि येन । कोपकषायकालुध्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ वा अधुना कोपादनन्तरं प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यम् । क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाज्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युकं प्राक् । अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयताभिधाया विश्रान्तत्वाद्रूपकं व्यङ्ग्यमेव । तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम् ॥ रसप्राधान्ये यथा--'कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरभ्रान्ता
१. 'वाच्यात्' इति भवेत्. १. 'मञ्जिमा' स्यात. २. 'कृच्छादुरु' इत्युपलभ्यते.