________________
- २ अध्यायः
काव्यानुशासनम् ।
संप्रत्येव निवेद्य केलिकुररीः सासं सखीभ्यः शिशो
मधिव्या सहकारकेण करुणः पाणिग्रहो निर्मितः ॥'
तथा--
'तीर्थे तोयव्यतिकरभवे जझुकन्यासरय्वो.
देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ ____लीलागारेवरमत पुनर्न क्षमाभ्यन्तरेषु ।' अथ सात्त्विकानाहस्तम्भखेदरोमाञ्चस्वरभेद(स्वर)कम्पवैवाश्रुपलया अष्टौ साविकाः।
सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम् , तत्र भवाः सात्त्विकाः । भावा इति वर्तते । ते च प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभा
कुर्यात्स्यात्पप्टे स्कन्धभञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥' आदिग्रहणा. सहसा भूमिपतनविकम्पनस्फुरणादयो ज्ञेयाः ॥प्राणभूमीति । अयं भावः । रत्यादयश्चित्तवृत्तिविशेपाः पूर्वसंविद्रूपाः समुल्लसन्ति । तत आभ्यन्तरं प्राणान्तखरूपा-7. ध्यासेन कलुपयन्ति । न चैतदसंवेद्यम् । तथा हि क्रोधावेशे अन्तरा ज्वलत्येव । पूर्वमुन्मिपति ततः खेदः । अनैनैवाशयेन भवाणेनोक्तम्-'पूर्व तपो गलति पश्चात्स्वे. दसलिलम्' इति । तथा तदवस्थां प्राप्तोऽवहित्था दिना भावो वहिर्विकारपर्यन्ताप्राप्तेः । परिरक्ष्यमाणो दृष्टः । यथा-'पिअमुहससङ्कदसणचलिअं रइसाअरं पिआहिअअम् । शुरुसंकमरुम्भियसेअपमुहपसरं पि हु ण ठाइ ॥' प्रियमुखदर्शनेन रतिविषये सादरं मत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति । निषिद्धस्वेदप्रभृति बाह्यप्रसरमपि न विश्राम्यति । आन्तरस्वेदादि सात्त्विकक्षोभमयमेवेत्यर्थः । निदर्शनं चात्र प्रतीयमानम् । तथा हि । प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो. . १. लेखकप्रमादपतितो भवेत्.
... १. 'प्रियमुखशशाङ्कदर्शनचलितं रतिसादरं प्रियाहृदयम् । गुरुसंक्रमरुद्धसेकप्रारम्भप्रसरमपि खलु न तिष्ठति ॥' इति, -रयिसागरोऽप्याहृदयम् । गुरुसंक्रमरुद्धसेकप्रार: म्भकप्रसरोऽपि खलु न तिष्ठति ॥ इति च च्छाया. .