________________
काव्यमाला |
क्षमारूपासूया । तामवज्ञाभ्रुकुटीक्रोधसेर्योक्त्यालोकितदोषोपवर्णनादिभि
वर्णयेत् ।
९८
}
*
यथा
ambatas n
व्याधिर्ज्वरादिः प्रतीतः, सर्पविषगजादिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभवाभावात् । तत्र व्याधिजां मृतिं हिक्काश्वासाङ्गभङ्गाक्षिनिमीलनाद्यैः, अभिघातजां तु काश्वेपथुदाहहिक्का फेनाङ्गभङ्गजडतामरणादिभिर्वर्णयेत् ।
यथा
' स गतः क्षितिमुष्णशोणिताद्री खुरदंष्ट्रा ग्रनिपातदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥'
शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यते । 'अन्यत्र तु खेच्छा ।
7
'वृद्धास्ते न विचारणीयचरिता स्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते । यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥' व्याध्यभिघाताभ्यां मृतिर्हिका कार्यादिकृत् ।
यथा
J
'संप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निःक्रियतया निश्चित्य किंचिच्चिरम् ।
विप्रतिपत्तिरित्याहुः । एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभावः एकतरपक्षशैथिल्यदायी पक्षान्तरतुल्यकक्षभवोच्चावयतु ( ? ) न्मग्नतामन्यस्य दर्शयंस्तर्कः । स च संशयात्पृथगेव । संदेहेन तत्त्वबुद्ध्याशादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थं भङ्गयानिरूपणम् । अन्ये तु—धर्मिणि संदेहो धर्मे तु विमर्शो भ्रान्तिज्ञानं विप्रतिपत्तिरित्याहुः । प्रागवस्थेति । म्रियमाणावस्थैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्तिरूपा ॥ काश्यैति । अष्टौ हि विषवेगाः । यदाह भरतः -- ' कार्यं तु प्रथमे वेगे द्वितीये वेर्पनं तथा । दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् ॥ फेनं च पञ्चमे १. 'वेपथुस्तथा' भरतपुस्तके.