________________
. २ अध्यायः ]
काव्यानुशासनम् ।
शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानामित्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥' एवं वातावेगादिषूदाहार्यम् । संदेहादेवितर्कः शिरःकम्पादिकृत् । संदेहविमर्श विप्रतिपत्त्यादिभ्यः संभावनीयप्रत्ययो वितर्कः । स शिरःकम्पभ्रूक्षेपसंप्रधारणकार्यकलापमुहुर्ग्रहणमोक्षणादिभिर्वर्ण्यः ।
२
यथा-
‘अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ॥'
९७
परोत्कर्षादेरसूयावज्ञादिकृत् ।
परस्य सौभाग्यैश्वर्यविद्यादिभिरुकर्षादादिशब्दादपराध मुहुर्देपादिभ्यश्चा
इत्यादिना निदर्शितः ॥ वातावेगो यथा - ' वाताहतं वसनमाकुलमुत्तरीयम् -' इत्यादि । वर्षावेगो यथा - 'देवे वर्षत्यसनपचनव्यापृता वह्निहेतौ गेहानेहं फलकनिचितैः 'सेतुभिः पकभीताः । ' नीव्रत्प्रान्तानविरलजलान्पाणिभिस्ताडयित्वा सूर्यच्छायास्थगित - शिरसो योपिन्तः संचरन्ति ॥' अभ्यावेगो यथा - ' क्षिप्तो हस्तावलग्नः - ' इत्यादि । गजावेगो यथा - ' स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥' प्रियदर्शनादावेगो यथा - ' एह्येहि . वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिशामि शमुद्वहामि वन्देऽथ वा चरणपुष्करकद्वयं ते ।।' अप्रियदर्शनश्रवणावेगो यथा उन्मत्तराघवे—‘चित्रमाय: - ( ससंभ्रमम् । ) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां नाटयति ।)' इत्यादि । पुनः 'चित्रमायः - मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संक्षयम् ॥ रामः - वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात्रस्तचैप मुनिर्विरोति मनसश्चास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥' व्यसनं राजविरादि, तद्धेतुरावेगो यथा - ' आगच्छागच्छ शस्त्रं कुरु, वरतुरगं संनिधेहि द्रुतं मे, खड्गः क्कासी, कृपाणीमुपनय, धनुषा किं किमङ्ग प्रविष्टे । संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीच्छन्नादः खप्नाभिदृष्टे त्वयि चकितदृशां विद्विपामाविरासीत् ॥' संदेहेति । संदेहः किंविदित्युभयावलम्वी प्रत्ययः संशयरूपः । विमर्शो / विशेषप्रतीत्याकाङ्क्षात्मिका इच्छा । प्रमाणेन पक्षाभावप्रतीतिमात्रं
W
१. 'नीवृत्प्रा' स्यात्. २. 'योषितः ' स्यात्. ३. 'द्विद्वैरादि' स्यात्.
१३