________________
काव्यमाला । दत्त्वा पीलुशमीकरीरकवलाखेनाञ्चलेनादरा
दुन्मृष्टं करभस्य केसरसटाभारामलग्नं रजः ॥' विद्यादेर्गोऽसूयादिकृत् ।
विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्षपारुप्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्रविकृत्यनुत्तरदानशून्यावलोकनाभाषणैर्वर्णयेत्। यथा
'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥' चौर्यादेरौत्र्यं वधादिकृत् ।
चौर्यद्रोहासत्प्रलापादिभ्यश्चण्डत्वमौग्यम् । तद्वधबन्धताडननिर्भर्त्सनादिभिर्वर्णयेत् ।
यथा-- 'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा___ दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान
क्रोधानेः कुर्वतोहेन खलु न विद्वितः सर्वभूतैः स्वभावः ॥' शब्दादेः प्रबोधो जम्भादिकृत। ..
शब्दस्पर्शखमान्तः स्वमजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनिद्रत्वं प्रबोधः । स च जम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटनशय्यात्यागग्रीवाङ्गवलनादिभिर्वर्ण्यते । यथा'प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा
मात्मव्यापारगुर्वी जनितजललवाजम्भणैः साङ्गभङ्गैः । नागाकं मोक्तुमिच्छोः शयनमुरुफणाचंक्रवालोपधानं निद्राच्छेदोऽभिताम्रा चिरमवतु हरेर्डष्टिराकेकरा वः ॥ .