________________
२ अध्यायः ]
यथा
व्याध्यादेग्लानिर्वैवर्ण्यादिकृत् ।
व्याधिमनस्ताप निधुवनोपवासक्षुत्पिपासाध्वलङ्घननिद्रा च्छेदातिपानतपोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिः । तां वैवर्ण्यक्षामनेत्रकपोलोक्तिश्लथाङ्गत्वप्रवेपनदीनसंचारानुत्साहादिभिर्वर्णयेत् ।
काव्यानुशासनम् |
'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव वर्मः केतकीगर्भपत्रम् ॥'
दौर्गत्यादेर्दैन्यममृजादिकृत् ।
दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृ॒जात्यागगुर्वङ्गताशिरः
प्रावणादिभिर्वर्णयेत् । प्रः
यथा-
'अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनस्त्वय्यंस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या च या
भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥'
यथा
९३
व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् ।
व्यायामाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दनमन्द
[क्रमास्यविकूणनादिभिर्वर्णयेत् ।
'अलसलुलितमुग्धान्यध्वसंतापखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥'
१. 'ऽङ्गमर्द' भरतः.
-