________________
२ अध्यायः ]
च
भिर्वर्ण्यते । स्वस्मिन्यथा-
'काव्यानुशासनम् । पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पनस्वरास्यवर्णभेदावगुण्ठनादि
'दूरादवीयो धरणीधराभं यस्ताढकेयं तृणवद्यधूनोत् ।
हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ॥' परस्मिन्यथा-समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, दुर्योधनस्य २.
वा भानुमत्याम् ।
रागादेचापलं वाक्पारुष्यादिकृत् ।
रागद्वेषमात्सर्यामर्षेर्व्यादिभ्यश्चेतोनवस्थानं चापलम् । अविमृश्य कार्य - करणमिति यावत् । तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिर्वर्णयेत् ।
यथा
'कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषवन्धि लीलारविन्दं भ्रमयांचकार ॥'
श्रमादेरालस्यं निद्रादिकृत् । श्रमसौहित्यरोगगर्भखभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच्च
निद्वातन्द्रासर्वकर्मविद्वेषशयनासनादिना वर्णयेत् ।
ॐ.
यथा
९१
-
'चलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥'
प्रियागमादेर्षो रोमाञ्चादिकृत् ।
प्रियागमनबन्धुहर्षदेव गुरुराजभर्तृप्रसाद भोजनाच्छादनधनलाभोपभोगमनोरथावाप्त्यादिभ्यश्चेतःप्रसादो हर्षः । तं च रोमाञ्चाश्रुखेदनयनवदनप्रसादप्रियभाषणादिभिर्वर्णयेत् ।
यथा
'आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घयतां
गेहिन्या परितोषबाप्पासलिलामासज्य दृष्टिं मुखे ।