________________
काव्यमाला |
अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् ।
{
| अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादे श्वेतःसंकोचो व्रीडा । तां वैवर्ण्यधोमुखविचिन्तनभ्रूविलेखनवस्त्राङ्गुलीय कर्णस्पर्शननखनिस्तोदनादिभिर्वर्णयेत् ।
यथा
'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया || ' इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत् । इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तूष्णीं - भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् ।
८८
यथा
'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत् । उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनः पीडां विषादः । तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानाम्, मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् ।
यथा-
'व्यर्थे यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा
प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्गे यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रैरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥' मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् । मद्यपानादानन्दसंमोहयोः संगमो मदः । तं स्वापस्मितगानकिंचिदाकु
व्यभिचार्यन्तरं संभाव्यते । तद्यथा पुरुषस्य उन्मादे वितर्कचिन्तादि । तत्रापि रतिस्थायि - भावस्यैव व्यभिचार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति ।