________________
२ अध्यायः]
काव्यानुशासनम् । एषां विभावानुभावानाह- .:. ज्ञानादेतिरव्यग्रभोगकृत् । :: ... ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः ।। सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन योऽव्यग्रो भोगस्तं करोति । तेनानुभावेन धृति वर्णयेदित्यर्थः । यथा-- 'वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषे नैर्विशेषा विशेषाः । - स तु भवतु दरिद्रो यस्य तृष्णा विशाला
__मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥' सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् ।
सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां स्मरणं स्मृतिः। तां भ्रूक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादिभिर्वर्णयेत्। यथा'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनागीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावण
' मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् ।।
शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः। तां शिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिर्वर्णयेत् । . . यथा- .. .. 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' भावयन्निसंर्गत एवं सिद्धस्थायिभावमिति ॥ विभावानुभावानिति । न तु व्यभिचारिणः । एवं हि तदाखादे खं रसान्तरमपि स्यात् । यत्रापि च व्यभिवारिणि १. 'निर्विशेषाः स्यात्. . . . . .
. . .
-
-