________________
काव्यानुशासनम् ।।
२ अध्यायः] लबाष्पस्खलद्दतिम भाषणरोमोगमादिभिरुत्तमानाम्, हास्यगीतस्रस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम् , अस्मरणधूर्णनस्खलद्गमनरुदितच्छदितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत् । तथा च
'उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः ।
द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥' यथा- . ___ 'सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । . . गन्तुमुद्यतमकारणतः स द्योतयन्ति मदविभ्रममासाम् ॥' विरहादेर्मनस्तापो व्याधिMखशोषादिकृत् । विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वान्याधिः । तं मुखशोषस्रस्ताङ्गतागात्रविक्षेपादिभिर्वर्णयेत् । यथा-- 'मनोरोगस्तीव्र विषमिव विसर्पत्यविरतं
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव बलीयानित इतो
न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥' क्लमाना जृम्भादिकृत् ! _क्लमश्रममदालस्यचिन्तात्याहारखभावादिभ्यो मनःसंमीलनं निद्रा । तां जम्भावदनगौरवशिरोलालननेत्रघूर्णनगात्रमर्दोच्छसितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथा
'निद्रानिमीलितहशो मदमन्थराणि
नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्या
स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ '१. 'गौरवशरीरालालन' इति भरतः.
१२
-