SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ११ त्रिपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । १२ १४ १७ १८ १९ २० ૧૨ उदकुम्भं कुशान्पुष्पं समिधा॒ऽस्याऽऽहरेत्सदा । मार्जनं लेपनं नित्यमेङ्गानां वै समाचरेत् ॥ नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं चास्य च्छायादीन्वा कदाचन ।। साधयेद्दन्तकाष्ठादील्लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रतः ।। न पादौ सारयेदस्य संनिधाने कदाचन । जृम्भितं हसितं चैव कण्ठप्रावरणं तथा ।। वर्जयेत्संनिधौ नित्यमङ्गस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः ॥ आसीता गुरोः पार्श्वे सेवां च सुसमाहितः । आसने शयने याने मैव तिष्ठेत्कदाचन ।। १३ धावन्तमनुधावेत गच्छन्तमनुगच्छति । गोश्वोष्ट्रयानप्रासादे तथा च विष्टरेषु च ।। आसीत गुरुणा सार्धं शिलाफलकनौषु च । जितेन्द्रियः स्यात्सततं वश्यात्माऽक्रोधनः शुचिः १५ प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् । गन्धमाल्यं रसं कल्पं शु.क प्राणिविहिंसनम् ॥ १६ अभ्यञ्जनाञ्जने पानं छत्रधारणमेव च । कामं लोभं भयं निद्रां गीतं वादित्रवर्तनम् || आतर्जनं परीवादं स्त्रीपेक्षालम्भनं तथा । परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावंदनानि भैक्ष्यं तावद्बहिश्वरेत् ।। घृतं च लवणं सर्वत्र पर्युषितं च यत् । अनृत्यदर्शी सततं भवेद्गीतादिनिःस्पृहः ।। नाऽऽदित्यं वै समीक्षेत नाऽऽचरेहन्तधावनम् । एकान्तमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् ॥ २१ गुरूच्छिष्टं भेषजानं प्रयुञ्जीत न कामतः । मलापकर्षणं स्नानं न चरेद्धि कदाचन ।। न कुर्यान्मानसं विभो गुरोरत्यागे कथंचन । मोहाद्वा यदि वा लोभाच्यक्त्वा तु पतितो भवेत् २३ लौकिकं वैदिकं वापि तथाssध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं न लेत्कदाचन २४ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्यें न मनुस्त्यागमब्रवीत् ॥ गुरोर्गुरौ संनिहिते गुरुववृत्तिमाचरेत् । नन्वाऽभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ।। विद्यागुरुष्वेतदेव नित्यावृत्तिषु योगिषु । प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च ॥ श्रेयः स्वगुरुवद्वृत्तिं नित्यमेत्र समाचरेत् । गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ बालः संमानयेन्मान्याञ्शिष्यो वा यज्ञकर्मणि । अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ॥ उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ ३२ गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः । कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ विप्रोप्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्वाथ पितृष्वसा । संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ भ्रातृभार्याश्च संग्राह्या सवर्णाऽहन्यहन्यपि । विप्रोप्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद्वत्तिमातिष्ठन्माता ताभ्यो गरीयसी ॥ ३७ एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद्धर्म पुराणानि च नित्यशः ॥ संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः । आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तोऽन्नदोऽम्बुदः साधुरध्याप्या दश धर्मतः ॥ ४० २५ २६ २७ २८ २९ ३० ३१ ३३ ३४ ३५ ३६ ३८ ३९ ९३ ८ ९ १० ११ १ . मङ्गणे वै । २८ वदेतानि भक्ष्य चाहरहीं । ३ . आदित्य । ४८. 'स्य मं । ५८. 'मथाब्र' । ६८. पुराणाङ्गानि नित्य ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy