________________
महामुनिश्रीव्यासप्रणीत- [ १ आदिखण्डेमोच्छिष्टं कुर्वते वक्त्रे विभुषोऽङ्गे लगन्ति याः। दन्तवदन्तलग्नेषु जिहास्पर्शेऽशुचिर्भवेत् ॥ २८ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भूमिपशुसमा ज्ञेया न तैरस्पृश्यता भवेत्॥२९ मधुपाके च सोमे च ताम्बूलस्य च भक्षणे । फलमूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥ ३० प्रचरंश्चानपानेषु द्रव्यहस्तो भवेन्नरः । भूमो निक्षिप्य तद्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३१ तैजसं वै समादाय येथुच्छिष्टो भवेद्विजः । भूमौ निक्षिप्य तद्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३२ यद्यद्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद्रव्यं भूमौ त्वशुचितामियात् ॥ ३३ वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याऽऽचमेदिह । अरण्ये तु वजन्रात्रौ चोरव्याघ्राकुले पथि ३४ कृत्वा मृत्रं पुरीषं वा द्रव्यहस्तो न दुप्यति । निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ ३५ अहि कुर्याच्छकन्मूत्रं रात्री चेदक्षिणामुखः । अन्तर्धाय महीं काष्टेः पत्रेर्लोटतृणेन वा ॥ ३६ मात्य च शिरः कुयोद्विण्मूत्रस्य विसर्जनम् । छायाकृपनदीगोष्ठचेन्याम्भःपथिभस्मसु ॥ ३७ अग्नौ चैव श्मशाने च विण्मुत्रं न समाचरेत् । न गोमये न काष्ठे वा महावृक्षेऽथ शाद्वले ॥ ३८ न तिष्ठन्न चै निर्वासा न च पर्वतमण्डले । न जीर्णदेवायतने न वल्मीके कदाचन ॥ ३९ ने च सर्वेषु गर्तेषु प्रगच्छन्न समाचरत । तुपाङ्गारकपालेषु राजमार्गे तथैव च ॥ ४० न क्षेत्रे न बिले वाऽपि न तीर्थे न चतुप्पथे । नोद्यानेऽपां समीपे वा नोपरे नगराशये ॥ ४१ न सोपानत्पादुको वा छत्री वा नान्तरिक्षके । न चवाभिमुवः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।।४२ न देवदेवालययोरपामपि कदाचन । न ज्यांतीपि निरीक्षन्वा न वा प्रतिमुखोऽथ वा ॥ ४३ प्रत्यादित्यं प्रत्यनलं प्रतिसामं तथैव च । आहत्य मृत्तिका कलाल्लेपगन्धापकपणीम् ॥ ४४ कुर्यादतन्द्रितः शोचं विशुद्धरुद्धृतोदकैः । नाऽऽहरेन्मृत्तिकां विप्रः पांसुला न च कर्दमाम् ॥ ४५ न मार्गानोपरोदेशाच्छौचशिष्टां परस्य च । न देवायतनान्कृपादानो न च जलात्तथा ॥ उपस्पशेत्ततो नित्यं पूर्वोक्तन विधानतः ॥
इति श्रीमहापराणे पाद्म आदिखण्टे कर्मयोगकथने विपनाशनमोऽध्यायः ॥५२॥
__ आदितः श्लोकानां समष्टयङ्काः-२०७६
अथ त्रिपश्चाशत्तमोऽध्यायः ।
व्यास उवाचएवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः । आहृतोऽध्ययनं कुर्याद्वीक्षमाणां गुरोर्मुखम् ।। १ नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः। आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥२ प्रतिश्रवणसंभाषे शयानो न समाचरेत् । आसीनो न च भुञ्जानो न तिष्ठेन्न पराङ्मुखः ॥ ३ नीचे शय्यासनं चास्य सर्वदा गुरुसंनिधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ ४ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥ ५ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः ॥ ६ दूरस्थो नार्ययेदनं न क्रुद्धो नान्तिके स्त्रियाः। न चैवास्योत्तरं ब्रूयात्स्थिनो नाऽऽसीत संनिधौ ॥७
क. 'म्याद्भक्ष । २ क. यदुच्छि' । ३ ख. अ. च थूत्कुर्वन्न च । ४ ख. अ. न चोपस्थेषु । ५ ख. अ. न गुहासु