________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेक्षेत्र कालंजरं गत्वा गोसहस्रफलं लभेत् । आत्मानं साधयेत्तत्र गिरी कालंजरे नृप । खर्गलोके महीयेत नरो नास्त्यत्र संशयः॥ ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते । मन्दाकिनी समासाद्य नदी पापप्रमोचनीम् ॥ ५४ अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । अश्वमेधमवामोति गतिं च परमां व्रजेत् ॥ ५५ ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् । यत्र देवो महासेनो नित्यं संनिहितो नृप ॥ ५६ पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ५७ प्रदक्षिणमुपावृत्य शिवस्थानं व्रजेन्नरः । अभिगम्य महादेवं विराजति यथा शशी ॥ ५८ तत्र कूपो महाराज विश्रुतो भरतर्षभ । समुद्रा यत्र चत्वारो निवसन्ति युधिष्टिर ॥ ५९ तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् । नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ६० ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् । यत्र तीर्णो महापाज्ञो गमा दाशरथिः पुरा ॥ ६१ गमायां तु नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः। विधूतपाप्मा भवति वाजपेयं च विन्दति ॥६२ ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः । अभिगम्य महादेवमभ्यर्च्य च नराधिप ॥ प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् । यत्र ब्रह्मादया देवा दिशश्च सदिगीश्वराः॥ ६४ लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुग्यास्तथैव च महर्पयः॥ सथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा । सरितः सागराश्चैव गन्धर्वाप्मरसस्तथा । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।। तत्र त्रीण्यपि कुण्डानि तयोर्मध्येन जाह्नवी । प्रयागान्समनिक्रान्ता सर्वतीर्थपुरस्कृता ।। तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता । यमुना गङ्गया सार्थ संगता लोकभाविनी ।। गहायमुनयोमध्ये पृथिव्या जघनं स्मृतम् । प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ।।। प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरावुभौ ॥ तीर्थ भोगवती चैव वेदी प्रोक्ता प्रजापतः । तत्र वंदाश्च यज्ञाश्च मूर्तिमन्तां युधिष्ठिर ।।। प्रजापतिमुपासन्त ऋषयश्च महानघाः । यजन्त ऋतुभिर्देवांस्तथा चक्रधरा नृप ।।। ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । प्रयागं सर्वतीर्थेभ्यः प्रभावणाधिकं प्रभो ।। श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृर्धकानमनाद्वाऽपि सर्वपापः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः । पुण्यं सुमहदामानि राजसूयाश्वमेधयोः ॥ एषा यजनभूमिर्हि देवानामपि तत्कथा । दत्तं तत्र स्वल्पमपि महद्भवति भारत ।। न देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ दशतीर्थसहस्राणि पष्टिकोव्यस्तथा पराः । येषां सांनिध्यमत्रव कीर्तितं कुरुनन्दन ।। चातुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् । स्नात एव तदामोति गङ्गायमुनसंगमे ॥ ततो भोगवती नाम वासुकेतार्थमुत्तमम् । तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवामुयात् ॥ ७९ तत्र हंसप्रपतनं तीर्य त्रैलोक्यविश्रुतम् । दशाश्वमधिकं चैव गङ्गायां कुरुनन्दन ॥ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता । विशेषो वै कनखले प्रयागं परमं महत् ॥ यद्यकार्यशतं कृत्वा कृतं गमावसेवनम् । सर्व तत्तस्य गङ्गापो दहत्यनिरिवेन्धनम् ॥ ८२ ११. ततः । २ ख. म. 'न्द्र गुहस्था' । ३ ख. अ. 'श्व विद्यावतध'। ४ ट. कपावनी । ५ ट. पि । मृत्तिका ।।
.: ००
७६
७८