________________
३७ सप्तत्रिंशोऽध्यायः ]
पद्मपुराणम् । धन्यास्तु खलु ते विज्ञा मन्दाकिन्यां कृतोदकाः । अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम् ॥ १० ज्ञानं दानं तपः श्राद्ध पिण्डनिर्वपणं त्विह । एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम् ॥ ११ संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत्फलं लभते मर्त्यस्तस्मादशगुणं खिह ॥ १२ एवमुक्त महाराज माहात्म्यं मध्यमेश्वरे । यः शृणोति परं भक्त्या स याति परमं पदम् ॥ १३ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणमीमाहात्म्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१९४४
अथ मप्तत्रिशोऽध्यायः । नारद उवाचअन्यानि च महागज तीर्थानि पावनानि तु । वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर ॥ १ पयागादधिकं तीर्थ प्रयागं परमं शुभम् । विश्वरूपं तथा तीर्थ तालतीर्थमनुत्तमम् ॥ आकाशाख्यं महातीर्थ तीर्थ चवाऽऽर्षभं परम् । सुनीलं च महातीर्थ गोरीतीर्थमनुत्तमम् ॥ ३ प्राजापत्यं तथा तीर्थ स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ ४ गयातीर्थ परं तीर्थ तीर्थ चैत्र महानदी । नारायणं परं तीर्थ वायुतीर्थमनुत्तमम् ॥ ज्ञानतीर्थ परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थ महापुण्यं तीर्थ संमूर्तिकं शुभम् ॥ अग्मितीर्थ महाराज कलशेश्वरमुत्तमम् । नागतीर्थ मोमतीर्थ सूर्यतीर्थ तथैव च ।। पर्वताग्व्यं महागुह्यं मणिकर्ण्यमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थ च पितामहम् ॥ गङ्गातीर्थ तु देवेशं ययातेस्तीर्थमुत्तमम् । कापिलं चव सोमेशं ब्रह्मतीर्थमनुत्तमम् ।। तत्र लिङ्गं पुराणीयं स्थातुं ब्रह्मा यथाऽऽ(दाऽऽ)गतः। तदानी स्थापयामास विष्णुस्तल्लिामैश्वरम्।। सतः स्नात्वा ममागम्य ब्रह्मा प्रोवाच तं हरिम् । मयाऽऽनीतमिदं लिङ्गं कस्मात्स्थापितवानसि। नमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिदृढा मम । तस्मात्प्रतिष्ठितं लिङ्गं नाम्ना तत्र भविष्यति ॥ १२ भृतेश्वरं वथा तीर्थ तीर्थ धर्मसमुद्भवम् । गन्धर्वतीर्थ सुशुभं वादेयं तीर्थमुत्तमम् ॥ १३ दौर्वामिकं व्योमतीर्थं चन्द्रतीर्थ युधिष्ठिर । चिन्ताङ्गदेश्वरं तीर्थ पुण्यं विद्याधरेश्वरम् ॥ १४ केदारं तीर्थमुग्राख्यं कालंजरमनुत्तमम् । सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् ॥ कोकिलाग्यं महातीर्थ तीर्थ चैव महालयम् । हिरण्यगर्भ गोप्रेक्षं तीर्थ चैवमनुत्तमम् ॥ १६ उपशान्तं शिवं चैव व्याघेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थ लोकार्क चोत्तराइयम् ।। कपालमोचनं नीर्थ ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै । न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि । १९ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ॥ ३७॥
आदितः श्लोकानां समष्टयङ्काः-१९६३
अथाष्टात्रिंशोऽध्यायः ।
नारद उवाचवाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो। कथितानि समासेन तीर्थान्यन्यानि संशृणु ॥१
१ ख. अ. 'या विनिमितं लि।