________________
६७
३५ पञ्चत्रिंशोऽध्यायः ] पद्मपुराणम् । जायते योगसिद्धिः सा षण्मासेन न संशयः । ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ॥१३ पिशाचमोचने कुण्डे स्नातस्य तु समासतः। तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः ॥ १४ शङ्ककणे इति ख्यातः पूजयामास शंकरम् । जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ।। १५ पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः । उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्॥१६ कदाचिदागतं प्रेतं पश्यति स्म क्षुधाऽन्वितम् । अस्थिचर्मपिनद्धाङ्गं निश्वसन्तं मुहुर्मुहुः ॥ १७ मं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः । प्रोवाच को भवान्कस्माद्देशादेशमिमं श्रितः ॥ १८ सस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः। पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः॥ पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः॥ न पूजिता मया देवा गावोऽप्यतिथयस्तथा । न कदाचित्कृतं पुण्यमल्पं वाऽनल्पमेव वा ॥ २० एकदा भगवान्देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ॥ २१ सदाऽचिरेण कालेन पश्चत्वमहमागतः । न दृष्टं तन्महाघोरं यमस्य सदनं मुने ॥ २२ पिपासयाऽधुनाऽऽक्रान्तो न जानामि हिनाहितम् । यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो॥ २३ कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः। इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् ॥ २४ त्वादशो न हि लोकेऽस्मिन्विद्यते पुण्यकृत्तमः। यत्त्वया भगवान्पूर्व दृष्टो विश्वेश्वरः शिवः॥२५ संस्पृष्टो वन्दितो भुयः कोऽन्यस्त्वत्सदृशो भुवि । तेन कर्मविपाकेन देशमेतं समागतः ॥ २६ स्नानं कुरुष्व शीघं त्वमस्मिन्कुण्डे समाहितः । येनेमां कुत्सितां योनि क्षिप्रमेव महास्यसि ॥२७
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोऽवगाहम् ।। तदाऽवगाढी मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यताप्रतिमो विमाने शशाङ्कचिह्नीकृतचारुपीलिः ॥ विभाति रुद्रैः सहितो दिविष्ठः समावृतो योगिभिरप्रमेयैः । सवालखिल्यादिभिरेप देवो यथोदये भानुरशेपदेवः ॥ स्तुवन्ति सिद्धा दिवि देवसंघा नृत्यन्ति दिव्याप्मरमोऽभिरामाः। मुश्चन्ति दृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ संस्तूयमानोऽथ मुनीन्द्रसंघेरवाप्य वोधं भगवत्प्रसादात् । समाविशन्मण्डलमेतदव्यं त्रयीमयं यत्र विभाति रुद्रः॥ दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् ।
विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ शङ्ककर्ण उवाच
कपर्दिनं त्वां परतः परस्तागोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितारमादित्यमग्निं कपिलाधिरूढम् ॥ त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमन्तम् । बजामि रुद्रं शरणं दिविष्ठं महामुनि ब्रह्ममयं पवित्रम् ॥ सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् । तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भादिपति त्रिनेत्रम् ॥