________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेतेनैव च शरीरेण प्राप्तास्तत्परमं पदम् । विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्तिताः॥ १६ कृत्तिवासेश्वरं लिङ्गं नित्यमाश्रित्य संस्थिताः । ज्ञाखा कलियुगं घोरमधर्मबहुलं जनाः ॥ कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः॥ जन्मान्तरसहस्रेण मोक्षोऽन्यत्राऽऽप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते ॥१८ आलयं सर्वसिद्धानामेतत्स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ १९ युगे युगे पत्र दान्ता ब्राह्मणा वेदपारगाः । उपासते महात्मानं जपन्ति शतरुद्रियम् ॥ २० स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २१
गायन्ति सिद्धाः किल गीतकानि वाराणमीं ये निवसन्ति विप्राः। तेषामथेकेन भवेन मुक्तिर्ये कृत्तिवामं शरणं प्रपन्नाः ॥ संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ॥ ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ।। आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनीन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ।। नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुगणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् । इति श्रीमहापुराणे पान आदिखण्डे वाराणसीमाहात्म्ये चतृस्त्रिशोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्टयङ्काः-१८८२
अथ पश्चत्रिशोऽध्यायः ।
नारद उवाचअथान्यत्तत्र वै लिङ्ग कपर्दीश्वरमव्ययम् । स्नात्वा तत्र विधानेन तर्पयित्वा पितृभूप ॥ मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥ पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् । तत्राऽऽश्चर्यमयो देवो मुक्तिदः सर्वदोपहा ॥ २ कश्चित्यो जगामेदं शार्दूलो घोररूपधृक् । मृगीमेका भक्षयन्तं कपर्दीश्वरमुत्तमम् ॥ ३ तब सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ ४ तो विदार्य नखैस्तीक्ष्णः शार्दूलः स महाबलः । जगाम चान्यविजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ५ मृतमात्रा च सा बाला कपर्दीशाग्रतो भृगी । अदृश्यत महाज्वाला व्याम्नि सूर्यसमप्रभा ॥ ६ त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । वृषाधिरूढा पुरुपस्तादृशेरव संता ॥ पुष्पवृष्टिं विमुश्चन्ति खेचरास्तत्समन्ततः । गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः॥ ८ दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः । तन्महेशस्य वै लिङ्ग कपर्दीश्वरमुत्तमम् ॥ स्मृत्वैवाशेषपापौघात्क्षिप्रमेव विमुच्यते । कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ॥ १० विघ्नाः सर्वे विनश्यन्ति कपर्दीश्वरपूजनात् । तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम् ॥ ११ पूजितन्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः । ध्यायतां चात्र नियतं योगिनां शान्तचेतसाम्॥१२ १८. 'सिद्धीना'। २ ख. ज. ध्यातव्यं चात्र नियतं योगिभिः शान्तचित्तकैः । जप्तव्यं स्नालकब्रह्म कपर्दीशसमीपतः । ।